Book Title: Swaroopsambhodhan Panchvinshati
Author(s): Bhattalankardev, Sudip Jain
Publisher: Sudip Jain
View full book text
________________
उत्थानिका (कन्नड़ टीका)-कर्तृ-कर्म-करण-सम्प्रदानापादानाधिकरणमेम्बारू कारकंगळेकवस्तुविनोळोदे समयदोळु दोरकोळवेन्दु योग-सौगतादिगळु पूर्वपक्षम माडि प्रसिद्धाध्यात्मभावनाविषयदल्लि षट्कारकव्यवस्थेयं तोरल्वेडि बन्दुत्तरश्लोक
उत्थानिका (संस्कृत टीका)-अभेदषट्कारकरूपेण स्वल्पं ध्यायति सति फलप्राप्तिः स्यादिति ब्रुवन्नाह-.
स्व: स्वं स्वेन स्थिर स्वस्मै स्वस्मात्स्वस्याविनश्वरे । स्वस्मिन् ध्यात्वा लभस्वेत्थमानन्दमृमतं पदम् ।। 25।। कन्नड़ टीका-(लभस्व) पडेवे (किम् } एनं? (पदम्) स्थानमं (कथंभूतम्) एन्तप्पस्थानमं? (अमृतम्) मोक्षरूपमप्प स्थानम (भूयोऽपि कथंभूतम्) मत्तमेन्तपुदं? (आनन्दम्) आत्मोत्थवप्पनन्तसुखस्वल्पम (किं कृत्वा) एनं माडि? (ध्यात्वा) ध्यानिसि, (कथम्) एन्तु? (इत्यम्) ई पेळ्द तेरविंद (क:) आवं? (स्व:) नीनु (कम्) एवं? (ध्यात्वा) ध्यानिसि (स्वं) निन्नं (केन) एतरिद? (स्वेन) एन्निदं (कथम्) एन्तु (स्थिरम्) स्थिरमागि किस्म) आवंगे? (स्वस्यै) निनगे फलप्राप्तिगोसुगं (कस्मात्) आधुदरत्तणिंदं फलप्राप्ति (स्वस्मात्) निन्नत्तर्णिदं (क्व) एल्लिई ध्यानिसि? (स्वस्या विश्वरे स्वस्मिन्) निन्न फेडिल्लद स्वरूपदोळिर्नु ।
संस्कृत टीका-(अविनश्वरे) शाश्वते (स्वस्मिन्) आत्मनि (स्थिरम् ) स्थिर यया भवति, तथैव स्थित्वा (स्वरूप) स्वसंबंधि, (स्वम्) आत्मानं (स्वस्मात्) आत्मनः सकाशात् (स्वस्यै) स्व-स्वरूप प्राप्त्यै (स्वेन) आत्मना (स्व:) आत्मा-स्वमित्यम् अनेनाभेदषट्कारकरूपेण, (ध्यात्वा) ध्यानं कृत्वा (आनन्दम) अनन्तसुखस्वरूपं (अमृतम्) मरणादिदु:खरहितं (पदम् ) मुक्तिस्थान (लभस्व) उपगच्छ । परनिरपेक्ष सन् स्वेनैव-निजसिद्धात्मस्वरूपावाप्तिसंभवात् परभावमप्राप्य, स्वरूपभावनायामेव प्रयत्नपरः सदा भवेदिति भावः।
उत्थानिका (कन्नड़)-कर्ता-कर्म-करण-सम्प्रदान-अपादान-अधिकरण-ऐसे छह कारक एक ही वस्तु में एक ही समय में नहीं पाये जाते हैं-ऐसे पौगवादियों एवं बौद्धों आदि को पूर्वपक्ष बनाकर प्रसिद्ध अध्यात्मभावना के विषय में षट्कारक व्यवस्था को दिखाने के लिए यह प्रलोक प्रस्तुत है।
उत्थानिका (संस्कृत)-अभेदषट्कारकरूप से अपने स्वरूप को ध्यान करने पर फलप्राप्ति होती है-ऐसा कहते हैं। खण्डान्वय-स्व:स्वयं ही, स्वं अपने को, स्वेन अपने से (स्वयं के द्वारा)
73

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153