Book Title: Swaroopsambhodhan Panchvinshati
Author(s): Bhattalankardev, Sudip Jain
Publisher: Sudip Jain

View full book text
Previous | Next

Page 138
________________ उत्थानिका (कन्नड़ टीका)-स्वरूपसम्बोधन पंचविंशतिग्रन्थपरिसमप्त्यंतरमी ग्रन्थं तन्नं पेल्वंग, पेळ्वंगमावडि सम्पदंमाकुमेवे ग्रन्थसामर्थ्यमे प्रकटिसल्वेडि बन्दुदुत्तरश्लोक__ उत्थानिका (संस्कृत टीका)-इमं ग्रन्थाभिप्राय ज्ञात्वा सम्यागुणनिकाक्रियते चेत्, अस्माद् ग्रंथासंभवफलं प्रदर्शयन्नाहइतिस्वतत्त्वं परिभाव्य वाङ्मयं, य एतदाख्याति श्रुणोति शदरात् । करोति तस्मै परमात्मसंपदं, स्वरूपसम्बोधनपंचविंशति: ।। 26।। ___ कन्नड़ टीका-(करोति) मापुदु (का) आधुदु? (स्वरूपसंबोधनपंचविंशति:) स्वरूपसम्बोधनपंचविंशयेंब ग्रन्थं (काम्) एनं? (परमात्मसंपदं) परमात्मसंपत्तियं (कस्यै) आवंगे? (तस्यै) आतंगे (प:किं करोति) आवनानुमोर्वनेनं माळ्प? (य:) आवनानुमोर्य (आख्याति) पेवर्नु (श्रुणोति) केळ्वन (आदरात्} अतियिद (किम्) एनं (एतद् वाङ्मयम्) ई वचनमयमप्प शास्त्रमं (किं कृत्वा) एनं माडि? (परिमाव्य) परिभाविसि (किम्) एन? (स्वतत्त्वम्) आत्मतत्त्वम (कथम् ) एन्तु? (इति) ई मार्गदिदं । संस्कृत टीका-(इति) उक्तप्रकारेण (स्वतत्त्व) निजस्वरूप (परिभाव्य) सम्यग्ज्ञात्वा, (म: आदरात्) यच्छ्रद्धया (एतत् वाङ्मयम्) शब्दं व्याप्य (आख्याति) व्याकरोति श्रुणोति च, तस्मै जीवाय (स्वरूपसम्बोधनपंचविंशतिः) स्वल्पसम्बोधन इति पंचविंशतिग्रंथप्रमाणं ग्रंथः, (परमात्मसंपद) परमात्मसंपत्तिं करोति । एवमुपयोगायनेकधर्मसंभृतस्वसंवेद्यमात्मानं निम्रयाभिप्रायेण निश्चित्य निस्संग: सन् भाविते सति परमात्मसंपत्ति: संभवतीति तात्पर्यः। उत्थानिका (कन्नड़)-स्वरूपसम्बोधन-पंचविंशति' नाम के ग्रन्थ की परिसमाप्ति के अवसर पर यह ग्रन्थ अपने को पढ़नेवालों सुननेवालों को क्या सम्पत्ति देने वाला है?-इस प्रकार ग्रंथ की सामर्थ्य को प्रकट करने के लिए यह श्लोक प्रस्तुत है। उत्थानिका (संस्कृत)-इस ग्रन्थ के अभिप्राय को जानकर सम्यक् गुणों के समूह को प्राप्त करते हैं यदि, (तो) इस ग्रंथ से हो सकने वाले फल को प्रदर्शित करते हुए कहते हैं। खण्डान्वय-इति-इस पूर्वोक्त रीति से, स्वतत्त्वं निजात्मतत्त्व को, परिभाव्य भली भाँति भावना करके, यःजो, एतद्वाचां इन वचनों को,

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153