SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ उत्थानिका (कन्नड़ टीका)-स्वरूपसम्बोधन पंचविंशतिग्रन्थपरिसमप्त्यंतरमी ग्रन्थं तन्नं पेल्वंग, पेळ्वंगमावडि सम्पदंमाकुमेवे ग्रन्थसामर्थ्यमे प्रकटिसल्वेडि बन्दुदुत्तरश्लोक__ उत्थानिका (संस्कृत टीका)-इमं ग्रन्थाभिप्राय ज्ञात्वा सम्यागुणनिकाक्रियते चेत्, अस्माद् ग्रंथासंभवफलं प्रदर्शयन्नाहइतिस्वतत्त्वं परिभाव्य वाङ्मयं, य एतदाख्याति श्रुणोति शदरात् । करोति तस्मै परमात्मसंपदं, स्वरूपसम्बोधनपंचविंशति: ।। 26।। ___ कन्नड़ टीका-(करोति) मापुदु (का) आधुदु? (स्वरूपसंबोधनपंचविंशति:) स्वरूपसम्बोधनपंचविंशयेंब ग्रन्थं (काम्) एनं? (परमात्मसंपदं) परमात्मसंपत्तियं (कस्यै) आवंगे? (तस्यै) आतंगे (प:किं करोति) आवनानुमोर्वनेनं माळ्प? (य:) आवनानुमोर्य (आख्याति) पेवर्नु (श्रुणोति) केळ्वन (आदरात्} अतियिद (किम्) एनं (एतद् वाङ्मयम्) ई वचनमयमप्प शास्त्रमं (किं कृत्वा) एनं माडि? (परिमाव्य) परिभाविसि (किम्) एन? (स्वतत्त्वम्) आत्मतत्त्वम (कथम् ) एन्तु? (इति) ई मार्गदिदं । संस्कृत टीका-(इति) उक्तप्रकारेण (स्वतत्त्व) निजस्वरूप (परिभाव्य) सम्यग्ज्ञात्वा, (म: आदरात्) यच्छ्रद्धया (एतत् वाङ्मयम्) शब्दं व्याप्य (आख्याति) व्याकरोति श्रुणोति च, तस्मै जीवाय (स्वरूपसम्बोधनपंचविंशतिः) स्वल्पसम्बोधन इति पंचविंशतिग्रंथप्रमाणं ग्रंथः, (परमात्मसंपद) परमात्मसंपत्तिं करोति । एवमुपयोगायनेकधर्मसंभृतस्वसंवेद्यमात्मानं निम्रयाभिप्रायेण निश्चित्य निस्संग: सन् भाविते सति परमात्मसंपत्ति: संभवतीति तात्पर्यः। उत्थानिका (कन्नड़)-स्वरूपसम्बोधन-पंचविंशति' नाम के ग्रन्थ की परिसमाप्ति के अवसर पर यह ग्रन्थ अपने को पढ़नेवालों सुननेवालों को क्या सम्पत्ति देने वाला है?-इस प्रकार ग्रंथ की सामर्थ्य को प्रकट करने के लिए यह श्लोक प्रस्तुत है। उत्थानिका (संस्कृत)-इस ग्रन्थ के अभिप्राय को जानकर सम्यक् गुणों के समूह को प्राप्त करते हैं यदि, (तो) इस ग्रंथ से हो सकने वाले फल को प्रदर्शित करते हुए कहते हैं। खण्डान्वय-इति-इस पूर्वोक्त रीति से, स्वतत्त्वं निजात्मतत्त्व को, परिभाव्य भली भाँति भावना करके, यःजो, एतद्वाचां इन वचनों को,
SR No.090485
Book TitleSwaroopsambhodhan Panchvinshati
Original Sutra AuthorBhattalankardev
AuthorSudip Jain
PublisherSudip Jain
Publication Year1995
Total Pages153
LanguageHindi
ClassificationBook_Devnagari, Agam, Canon, & Metaphysics
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy