Book Title: Swaroopsambhodhan Panchvinshati
Author(s): Bhattalankardev, Sudip Jain
Publisher: Sudip Jain
View full book text
________________
उत्थानिका (कन्नड़ टीका ) - इंतु स्व-पर- स्वरूपादिचतुष्टयदिं वक्तव्यावक्तव्यस्वरूपात्मनेन्दु समर्थिसला आत्मं भावरूपमो मेणु अभावरूपमो - एन्तु ब्रह्माद्वैत- सुगतादि- वादिगळु पूर्वपक्षमं माडे बन्दुदुत्तरश्लोकं
उत्थानिका (संस्कृत टीका) विधि-निषेधकत्वमात्मनो निरूपयतिसं स्याद् विधि-निषेधात्मा, स्वधर्म-परधर्मयोः । समूर्तिबोधमूर्तित्वादमूर्तिश्च विपर्ययात् ।। 8 ।।
कन्नड़ टीका - (स्यात्) अप्पं (क: ) आवं? (स: आत्मा) आ आत्म ( कथंभूतः ) एन्तप्पं ? (विधिनिषेधात्मा) अस्तित्व - नास्तित्व- स्वभावं ( कयोः) आंबुवदरल्लि ? (स्वधर्म-परधर्मयोः ) स्वधर्मपरधर्मगळोळु (भूयोऽपि कीदृग्भूतः ) मत्तमेतम्प ? (समूर्तिः ) मूर्तियो कूडिदं ( कुत: ) आवुदु कारणर्दि ? (बोघभूर्तित्वात् ) ज्ञानस्वरूपनप्पुदरिंदं (पुनरपि कथंभूतः ) मत्तमेंतप्पं ? ( अमूर्तिश्च) मूर्तिरहितनयं (कस्मात् ) आवुदु कारणदिदं ? (विपर्ययात्) रूपादिरहितनप्पुदरिंदें ।
संस्कृत टीका - ( स ) आत्मा (स्वधर्म-परधर्मयोः ) आत्मगतज्ञातृत्वादिस्वधर्मश्च परगतरूपादिधर्मश्च एतयोर्द्वयोर्धर्मयोर्विषयेषु (विधिनिषेधात्मा अस्तित्वं निषेधश्च) नास्तित्वमिति विधिनिषेधे आत्मस्वरूपं यस्यासौ विधिनिषेधात्मा (स्यात्) भवेत् । (बोधमूर्तित्वात्) बोधमूर्तिः स्वरूपं यस्यासौ बोधमूर्तिस्तस्य भावो बोधमूर्तित्वं, तस्मात् (समूर्तिः) सहितो मूर्त्या समूर्तिः (विपर्ययात्) तद्विपरीत-रूपादि रहितस्त्वेन ( अमूर्तिश्च) मूर्तिरहितश्च भवेत् । अनने प्रकारेणात्मा स्वधर्मपरधर्मसदसदात्मकश्च मूर्तीमूर्तश्च भवेदिति भावः ।
-
उत्थानिका (कन्नड़) - इस प्रकार स्वपरस्वरूपादिचतुष्टयों से आत्मा वक्तव्य और अवक्तव्यस्वरूप भी है- इसका समर्थन करने के बाद 'वह आत्मा भावरूप है अथवा अभावरूप है'- इस प्रकार ( की मान्यतावाले) ब्रह्माद्वैतवादियों एवं बौद्धों के मतों को पूर्वपक्ष बनाकर यह श्लोक आया है।
उत्थानिका (संस्कृत) - विधिरूपपना एवं निषेधरूपपना आत्मा के निरूपित करते हैं ।
खण्डान्चय: - सः = वह आत्मा, स्वधर्म परधर्मयो: स्वधर्म और परधर्म में (क्रमश:) विधिनिषेधात्मा = विधि और निषेधरूप स्यात् = होता है । सः = वह, बोधमूर्तित्वात् = ज्ञानमूर्ति होने से मूर्तिः = मूर्तिरूप (साकार) है, च = और विपर्ययात् = ( मूर्तित्व के विपर्यय अर्थात् रूपादि से रहित) विपरीतरूपवाला होने से
.
27

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153