________________
उत्थानिका (कन्नड़ टीका)-इंतु कर्मविनाशहेतुभूत-बाह्याभ्यन्तरोपायंगळं पेठ्नु स्वात्मभावनेयं पेळल्वेडि बंदुत्तरपलोकम्
उत्थानिका (संस्कृत टीका)-एवं प्रायुक्तं सर्व सुविचार्य अनेन प्रकारेण भावना कुर्यादित्याह
इतीदं सर्वमालोच्य सौस्थ्ये-दौस्थ्ये च शक्तितः।
आत्मनो भावयेत् तत्वं राग-द्वेष-विवर्जितम् ।। 16।। कन्नड़ टीका-(भावयेत्} भाविसुगे (किम्) एन? (तत्त्वम्) परमतत्त्वं, (कथंभूतम्) एन्तप्पुद? (राग-द्वेष-विवर्जितम्) राग-द्वेष-रहितमप्पुढं (कस्य) आबुदरं? (आत्मनः) तन्न, (कथम्) एन्तु? (शक्तित:) तन्न शक्तियं मीरदे, (क्व) एल्लि? (सौस्थ्थे) स्वस्थनप्पडेयोळं (दौस्थ्ये च) दुःस्थितियप्पडेयोळं, (किं कृत्वा) एनं माडि? (आलोच्य) नोडि, (किम्) आबुदं? (इदं सर्वम्) इदेल्लम, (कथम्) एन्तु? (इति) ई पेळ्द तेरदिदं ।
संस्कृत टीका-(इतीदं सर्वमालोच्य) इत्येवं सर्व सुविचार्य श्रद्धालुः (सौस्थ्ये) सुस्थत्वे (दौस्थ्ये च) दुःस्थत्वे च (राग-द्वेष-विवर्जितम्) रागद्वेवैर्विवर्जितम् (आत्मानं) जीवं (शक्तित.) स्वशक्तित: (नित्यम्) सर्वदा (भावयेत्) चिन्त्येत् । एवं भवेत् वीतरागस्वरूपनिर्विकल्पावस्था लौति भावार्थः ।
उत्यानिका (कन्नड़)- इस प्रकार कर्म के विनाश के कारणभूत बाह्य और अभ्यन्तर उपायों को बनाने के बाद निज आत्मभावना को स्पष्टरूप से प्रतिपादन करने हेतु आया है अग्रिमश्लोक। " उत्थानिका (संस्कृत)-इस प्रकार पहले कहे गये सब (तथ्यों) का अच्छी तरह विचारकर इस प्रकार से भावना करनी चाहिए।
खण्डान्वय-इति इस प्रकार से, इदं सर्व=यह सब, आलोच्य विचार करके, सौस्थ्ये=सुस्थिति में, दौस्थ्येन्दुःस्थिति में, शक्तित: शक्तिपूर्वक, आत्मन:अपने, राग-द्वेष-विवर्जितं-राग और द्वेष से रहित, तत्त्वं निजात्मतत्त्व की, भावयेत् भावना करनी चाहिए।
हिन्दी अनुवाद (कन्नड़ टीका)-चिन्तन करना चाहिए, किसका? परमोत्कृष्ट तत्त्व का, किस तरह का (चिन्तन) है? राग और द्वेष से रहित है, किसका?
1. 'आत्मानं' - इति सं० प्रति पाठः ।
48