SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ उत्थानिका (कन्नड़ टीका ) - इंतु स्व-पर- स्वरूपादिचतुष्टयदिं वक्तव्यावक्तव्यस्वरूपात्मनेन्दु समर्थिसला आत्मं भावरूपमो मेणु अभावरूपमो - एन्तु ब्रह्माद्वैत- सुगतादि- वादिगळु पूर्वपक्षमं माडे बन्दुदुत्तरश्लोकं उत्थानिका (संस्कृत टीका) विधि-निषेधकत्वमात्मनो निरूपयतिसं स्याद् विधि-निषेधात्मा, स्वधर्म-परधर्मयोः । समूर्तिबोधमूर्तित्वादमूर्तिश्च विपर्ययात् ।। 8 ।। कन्नड़ टीका - (स्यात्) अप्पं (क: ) आवं? (स: आत्मा) आ आत्म ( कथंभूतः ) एन्तप्पं ? (विधिनिषेधात्मा) अस्तित्व - नास्तित्व- स्वभावं ( कयोः) आंबुवदरल्लि ? (स्वधर्म-परधर्मयोः ) स्वधर्मपरधर्मगळोळु (भूयोऽपि कीदृग्भूतः ) मत्तमेतम्प ? (समूर्तिः ) मूर्तियो कूडिदं ( कुत: ) आवुदु कारणर्दि ? (बोघभूर्तित्वात् ) ज्ञानस्वरूपनप्पुदरिंदं (पुनरपि कथंभूतः ) मत्तमेंतप्पं ? ( अमूर्तिश्च) मूर्तिरहितनयं (कस्मात् ) आवुदु कारणदिदं ? (विपर्ययात्) रूपादिरहितनप्पुदरिंदें । संस्कृत टीका - ( स ) आत्मा (स्वधर्म-परधर्मयोः ) आत्मगतज्ञातृत्वादिस्वधर्मश्च परगतरूपादिधर्मश्च एतयोर्द्वयोर्धर्मयोर्विषयेषु (विधिनिषेधात्मा अस्तित्वं निषेधश्च) नास्तित्वमिति विधिनिषेधे आत्मस्वरूपं यस्यासौ विधिनिषेधात्मा (स्यात्) भवेत् । (बोधमूर्तित्वात्) बोधमूर्तिः स्वरूपं यस्यासौ बोधमूर्तिस्तस्य भावो बोधमूर्तित्वं, तस्मात् (समूर्तिः) सहितो मूर्त्या समूर्तिः (विपर्ययात्) तद्विपरीत-रूपादि रहितस्त्वेन ( अमूर्तिश्च) मूर्तिरहितश्च भवेत् । अनने प्रकारेणात्मा स्वधर्मपरधर्मसदसदात्मकश्च मूर्तीमूर्तश्च भवेदिति भावः । - उत्थानिका (कन्नड़) - इस प्रकार स्वपरस्वरूपादिचतुष्टयों से आत्मा वक्तव्य और अवक्तव्यस्वरूप भी है- इसका समर्थन करने के बाद 'वह आत्मा भावरूप है अथवा अभावरूप है'- इस प्रकार ( की मान्यतावाले) ब्रह्माद्वैतवादियों एवं बौद्धों के मतों को पूर्वपक्ष बनाकर यह श्लोक आया है। उत्थानिका (संस्कृत) - विधिरूपपना एवं निषेधरूपपना आत्मा के निरूपित करते हैं । खण्डान्चय: - सः = वह आत्मा, स्वधर्म परधर्मयो: स्वधर्म और परधर्म में (क्रमश:) विधिनिषेधात्मा = विधि और निषेधरूप स्यात् = होता है । सः = वह, बोधमूर्तित्वात् = ज्ञानमूर्ति होने से मूर्तिः = मूर्तिरूप (साकार) है, च = और विपर्ययात् = ( मूर्तित्व के विपर्यय अर्थात् रूपादि से रहित) विपरीतरूपवाला होने से . 27
SR No.090485
Book TitleSwaroopsambhodhan Panchvinshati
Original Sutra AuthorBhattalankardev
AuthorSudip Jain
PublisherSudip Jain
Publication Year1995
Total Pages153
LanguageHindi
ClassificationBook_Devnagari, Agam, Canon, & Metaphysics
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy