________________
उत्थानिका ( कन्नड़ टीका ) - अन्तु स्वदेहपरिमाणनुं सर्वगतनुमेंदु समर्थिसला आत्मं एकमो अनेकनो - एन्दु ब्रहमाद्वैतवादि योगादि- वादिगळु पूर्वपक्षमं माडे स्वमतनिरूपणार्थमागि बन्दुदुत्तरश्लोकं -
उत्थानिका (संस्कृत टीका ) - आत्मनः एकानेकत्वं समर्थयति -
नानाज्ञानस्वभावत्वादेकानेकोऽपि नैव सः ।
चेतनैकस्वरूपत्वादेकानेकात्मको
भवेत् ।। 6 ।।
कन्नड़ टीका - ( स ) आ आत्नं (एक) एक (नैव) अल्लं (कुतः ) आवुदु कारणमागि? ( नानाज्ञानस्वभावत्वात् ) घटपटादिविषयमप्पने कज्ञानस्वभावनष्प कारणविंदं (तर्हिः किमनेक: ) अन्तादोडनेकने ? (अनेकोऽपि ) अनेकनुं (नैव) अल्लं, (कस्मात् ) अवुदु कारणमागि ? (चेतनैकस्वरूपत्वात् ) चिदेकरूपनण कारणदिंद (तर्हि कीदृशोभवेत् ) अन्तादोडेन्तप्पं ? ( एकानेकात्मकः ) एकानेकस्वरूपं ( भवेत् ) अक्कु ।
संस्कृत टीका -- ( नानाज्ञानस्वभावत्वात् ) नाना च ज्ञानानि नानाज्ञानानि, तान्येव स्वभाव: स्वरूपं यस्यासौ नानाज्ञानस्वभावस्तस्य नानाज्ञानस्वभावत्वं, तस्मात्; (एकश्च चेतनैकस्वरूपत्वात् ) मुख्यधर्मचैतन्यसामान्यं चेतनमेकमेव स्वरूपं यस्यासौ चेतनैकस्वरूपः तस्मात् अनेकश्च स आत्मा नैव भवति अपि । पुनः कथंभूतश्चैत्? (एकानेकात्मकः ) एकानेकस्वरूपो भवेत् । सामान्य चैतन्यगुणश्च तज्ज्ञानविशेषत्व रूपश्च स्वयमेव । तस्मादात्मैकानेकस्वरूपो भवतीति भावः ।
उत्थानिका (कन्नड़) - इस प्रकार ( आत्मा ) स्वदेह परिमाण (अपने शरीर में सीमित ) है और सर्वगत ( सर्वव्यापी) भी है इस प्रकार समर्थन किया, अब वह एक है या अनेक है? – इस प्रकार ब्रह्माद्वैतवादी एवं योगवादी जनों को पूर्वपक्ष बनाकर अपने मत का निरूपण करने के लिए यह श्लोक प्रस्तुत है ।
-
उत्थानिका (संस्कृत) - आत्मा के एकानेकत्व का समर्थ करते हैं
I
`खण्डान्वय-स:- वह आत्मा, एक: एक है, नानाज्ञानस्वभावत्वाद् = अनेकविध ज्ञानस्वभावी होते हुए, अपि = भी, अनेक: नैव अनेक (रूप) नहीं है । (अपितु ) चेतनैकस्वरूपत्वाद् =एक चैतन्यस्वरूपी होने से, (वह) एकानेकात्मक = एकानेकात्मक. भवेत् = होता है ।
1.
'देकोऽनैकोऽपि' इति सं० प्रति पाठः ।
222