Book Title: Swaroopsambhodhan Panchvinshati
Author(s): Bhattalankardev, Sudip Jain
Publisher: Sudip Jain

View full book text
Previous | Next

Page 86
________________ उत्थानिका ( कन्नड़ टीका ) - इन्तु एकानेकस्वभावनेंदु प्रतिपादिसला आत्म सर्वथाऽवाच्यं मेणु सर्वथाऽपि वाच्यनेंदु वक्तव्यावक्तव्यवादिगळ् पूर्वपक्षमं माडल् बन्दुदुत्तरश्लोकं - उत्थानिका (संस्कृत टीका) - विवक्षावशेनात्मा वक्तव्यावक्तव्यस्वरूप: 'वक्तुमाह स वक्तव्य: स्वरूपाद्यैर्निर्वाच्यः परभावतः । तस्मान्नैकान्ततो वाच्यो नापि वाचामगोचरः ।। 7 स्यादिति कन्नड़ टीका - ( वक्तव्यः ) नुडियल्पड्डुवं (क: ) आवं? (सः) आ आत्म (कै.) आवुदरिदं ? ( स्वरूपाद्यैः) स्वरूपादिचतुष्टयंगलिंद (निर्वाच्यः) नुडियल्पड (कस्मात् ) आवुदरत्तणिदं ? ( परभावतः ) पररूपादिचतुष्टयदिदं ( तस्मात् ) अदु कारणर्दिदं ( वाच्यः न) वाच्यमल्लं । ( कथम् ) एन्तु ? (एकान्ततः ) एकान्तर्दिदं (पुनरपि की दृग्भूतो न भवति) मत्तमेन्तप्पनल्लं ? ( अगोचरोऽपि ) अविषयनुं (न) अल्लं, ( कासाम्) आयुवक्के ? (वाचाम् ) बचनगगे । संस्कृत टीका - (स.) स आत्मा ( स्वरूपाद्यैः ) स्वद्रव्यादिचतुष्टयापेक्षमया ( वक्तव्या.) आत्मेत्यादिशब्दैर्वक्तव्यः । ( परभावतः ) परद्रव्यादिचतुष्टयापेक्षया जीवेत्यादिशब्दे: (निर्वाच्यः ) निर्वचनीय: । (तस्मात्) तस्मात् कारणात् (एकान्ततः ) सर्वथा वचनेन ( वाच्यः ) एवंविध इति वाच्यश्च (न) न च (अपि) पुन: (वाचामगोचर: ) वचनाविषयश्च (न) न च । स्वरूपादिचतुष्टयेन वक्तव्यः, परद्रव्यादिचतुष्टयापेक्षया निर्वाच्यश्च स्यात् । दृष्टान्तपूर्वकासाधारणनिजधर्मत्वेन निरूपणे प्रतिपाद्यत्वात् वाग्विषयो भवतीति भावः । उत्थानिका (कन्नड़) - इस प्रकार ( आत्मा ) एकानेकस्वभाव वाला है - यह प्रतिपादन किया गया। अब वह आत्मा सर्वधा अवाच्य है अथवा सर्वथा ही वाच्य है - इस प्रकार सर्वथा वक्तव्यवादियों एवं सर्वथा अवक्तव्यवादियों को पूर्वपक्ष बनाकर यह श्लोक आया है। उत्थानिका (संस्कृत) - विवक्षा के कारण आत्मा वक्तव्य और अवक्तव्यस्वरूपी होता है, ऐसा बताने के लिए कहते हैं । T खण्डान्वय–स:=वह आत्मा स्वरूपाद्यैः = स्वरूपादि ( चतुष्टय ) की अपेक्षा से, वक्तव्य: = वक्तव्य ( कहने योग्य) है (तथा) परभावत: परभाव की अपेक्षा से, निर्वाच्य: = निर्वाच्य है । तस्मात् इस कारण से, एकान्तत: = एकान्तरूप से, I वाच्यो 24 =

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153