________________
उत्थानिका ( कन्नड़ टीका ) - इन्तु एकानेकस्वभावनेंदु प्रतिपादिसला आत्म सर्वथाऽवाच्यं मेणु सर्वथाऽपि वाच्यनेंदु वक्तव्यावक्तव्यवादिगळ् पूर्वपक्षमं माडल् बन्दुदुत्तरश्लोकं -
उत्थानिका (संस्कृत टीका) - विवक्षावशेनात्मा वक्तव्यावक्तव्यस्वरूप: 'वक्तुमाह
स वक्तव्य: स्वरूपाद्यैर्निर्वाच्यः परभावतः ।
तस्मान्नैकान्ततो वाच्यो नापि वाचामगोचरः ।। 7
स्यादिति
कन्नड़ टीका - ( वक्तव्यः ) नुडियल्पड्डुवं (क: ) आवं? (सः) आ आत्म (कै.) आवुदरिदं ? ( स्वरूपाद्यैः) स्वरूपादिचतुष्टयंगलिंद (निर्वाच्यः) नुडियल्पड (कस्मात् ) आवुदरत्तणिदं ? ( परभावतः ) पररूपादिचतुष्टयदिदं ( तस्मात् ) अदु कारणर्दिदं ( वाच्यः न) वाच्यमल्लं । ( कथम् ) एन्तु ? (एकान्ततः ) एकान्तर्दिदं (पुनरपि की दृग्भूतो न भवति) मत्तमेन्तप्पनल्लं ? ( अगोचरोऽपि ) अविषयनुं (न) अल्लं, ( कासाम्) आयुवक्के ? (वाचाम् ) बचनगगे ।
संस्कृत टीका - (स.) स आत्मा ( स्वरूपाद्यैः ) स्वद्रव्यादिचतुष्टयापेक्षमया ( वक्तव्या.) आत्मेत्यादिशब्दैर्वक्तव्यः । ( परभावतः ) परद्रव्यादिचतुष्टयापेक्षया जीवेत्यादिशब्दे: (निर्वाच्यः ) निर्वचनीय: । (तस्मात्) तस्मात् कारणात् (एकान्ततः ) सर्वथा वचनेन ( वाच्यः ) एवंविध इति वाच्यश्च (न) न च (अपि) पुन: (वाचामगोचर: ) वचनाविषयश्च (न) न च । स्वरूपादिचतुष्टयेन वक्तव्यः, परद्रव्यादिचतुष्टयापेक्षया निर्वाच्यश्च स्यात् । दृष्टान्तपूर्वकासाधारणनिजधर्मत्वेन निरूपणे प्रतिपाद्यत्वात् वाग्विषयो भवतीति भावः ।
उत्थानिका (कन्नड़) - इस प्रकार ( आत्मा ) एकानेकस्वभाव वाला है - यह प्रतिपादन किया गया। अब वह आत्मा सर्वधा अवाच्य है अथवा सर्वथा ही वाच्य है - इस प्रकार सर्वथा वक्तव्यवादियों एवं सर्वथा अवक्तव्यवादियों को पूर्वपक्ष बनाकर यह श्लोक आया है।
उत्थानिका (संस्कृत) - विवक्षा के कारण आत्मा वक्तव्य और अवक्तव्यस्वरूपी होता है, ऐसा बताने के लिए कहते हैं ।
T
खण्डान्वय–स:=वह आत्मा स्वरूपाद्यैः = स्वरूपादि ( चतुष्टय ) की अपेक्षा से, वक्तव्य: = वक्तव्य ( कहने योग्य) है (तथा) परभावत: परभाव की अपेक्षा से, निर्वाच्य: = निर्वाच्य है । तस्मात् इस कारण से, एकान्तत: = एकान्तरूप से, I वाच्यो
24
=