________________
वा)। तथा वर्णतः किं किण्हेति का नीलेति वा लोहिएति वा हालिद्देति वा सुकिलेति वा । तथा गन्धतः किं सुब्भिगंधेह वा | दुम्मिगंधेह वा। तथा रसतः किं तिनेह वा कडुएति वा कसाइएति वा अंबिलेह वा महुरेइ वा लवणेइ वा । (तथा स्पर्शतः) किं कक्खडेति वा मउएति वा गरुएति वा लहुएति वा सीएति वा उसिणेति वा निद्धेइ वा लुक्खेइ वा । एवं असंविञ्जमाणे जेसिं तं सुअक्खायं भवति-अन्नो जीवो अन्नं शरीरं, तम्हा ते नो एवं उपलब्भंति । इत्यादि-सर्व सुगमम् । अतो येषां मते केनापि प्रकारणासंवेद्यमान:-शरीरादपृथग्भूत आत्मा तेषां तत्स्वाख्यातं भवति, यथाऽन्यो जीव अन्यच्छरीरमित्येवं ये प्रतिपादयन्ति ते नात्मानमुपलभन्ते-ते नात्मस्वरूपवेत्तारः, ये तु शरीरात्पृथग्भूतो जीवाख्यः पदार्थ इति स्वग्रन्थेषु निक्षिप्तवन्तस्तद्वृथा, कथं ? यथा
से जहा नामए केइ पुरिसे कोसीओ असिं अभिनिवट्टित्ता णं उवदंसेज्जा-अयमाउसो! असी अयं कोसी, एवामेव णत्थि केइ पुरिसे अभिनिवट्टित्ताणं उवदंसेत्तारो-अयमाउसो ! आया इमं सरीरं। से जहा नामए केइ पुरिसे मुंजाओ इसियं अभिनिवट्टित्ताणं उबदसेति-अयमाउसो! मुंजा इयं इसिया, एवामेव नत्थि केइ पुरिसे उदंसेत्तारो-अयमाउसो ! आया इदं सरीरं । से जहा नाम केइ पुरिसे मंसाओ अर्हि अभिनिव्वहित्ताणं उवदंसेज्जा-अयमाउसो ! मंसे अयं अट्ठी,
For Private & Personal use Daly
Jain Education Intern
winna og