Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सूयगडा-IA
सूत्र
दीपिकान्वितम् ।
मया सदाचारपरायणेन, जिनाज्ञया संयमपालनेन ।
यदर्जि पुण्यं सुकृतानुबन्धि, तेनास्तु लो को जिनधर्मरक्तः धर्मोपदेशदानेन, दीपिकालेखनेन च । सुखी भवतु लोकोऽयं, तेन पुण्येन भूयसा यदर्जितं मया पुण्यं, विमलाचलयात्रया । उज्जयन्ते च श्रीने मेः, पदपङ्कजसेवया
॥ २० ॥ तेन पुण्येन मे भूया-द्वोधिलाभो भवे भवे । यतः सम्यक्त्वसम्प्राप्ति-विना पुण्यन लम्यते
॥ २१ ॥ श्रीमत्खरतरगच्छे, श्रीमजिनदेवमूरिसाम्राज्ये । श्रीभुवनसोमसद्गुरु-शिष्यैः श्रीमाधुरङ्गाख्यैः ॥२२॥ लन्धोपाध्यायपदैः, कुशलेनारोपिता प्रमाणपदम् । आचन्द्राऽक नन्दतु, गीतार्थैर्वाच्यमानेयम्
॥२३॥ (युग्मम्) | विनीत विनयेनेयं, धर्मसुन्दरसाधुना । लिखिता प्रथमादर्श, वाचनाय स्त्रपुस्तके
॥२४॥ इति प्रशस्तिः। श्रेयोऽस्तु सपरिवारस्य । यादृशं पुस्तकं दृष्टं, तादृशं लिखितं मया। यदि शुद्मशुदं वा, मम दोषो न दीयते ॥१॥
द्वितीये श्रुत सप्तमाऽध्ययने दीपिका. कारकता प्रशस्तिः ।
-or
Jan Education
Far Private & Personal use Oh
ne
og
I

Page Navigation
1 ... 338 339 340 341 342