Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 339
________________ - - बापायालयायायालय वर्द्धमानजिनो जीया-जगदानन्ददायकः । द्वादशाङ्गीविधातारो, जयन्तु च गणाधिपाः ॥४ ॥ जयन्तु गुरवः पूज्या ये सदा मयि वत्सलाः । परोपकारप्रवणा:, जयन्तु स्वजना अपि ॥५॥ श्री जिनदेवसूरीणा-मादेशेन चिरायुषाम् । उपजीव्य बृहद्वृत्ति, कृत्वा नामान्तरं पुनः श्री साधुरङ्गोपाध्याय-द्वितीयाङ्गस्य दीपिका । संक्षेपरुचिजीवानां, हिताय सुखबोधिनी ॥ ७॥ लिलिखे वरलूग्रामे, निधिनन्दशरैकके (१५९९) वत्सरे कार्तिके मासि चतुर्मासिकपर्वणि [त्रिभिः सम्बन्धः] ॥ ८॥ ज्ञानदर्शनचारित्र-रत्नत्रितयदीपिका । मिथ्यात्वध्धान्तविधंसदीपिकेयं समर्थिता । ॥९ ॥ मनोमत्सरमुत्सृज्या-ऽऽदृत्यसौजन्यमुत्तमम् । व्यापार्या वाचनीया च, विधायानुग्रहं मयि ॥१०॥ लिखता लिखितं किञ्चिद्यदि-न्यूनाधिकं भवेत् । विधाय सम्यक् तत्सर्व, वाचनीयं विवेकिभिः स्तोकाः कर्पूरतरवः, स्तोकाश्च मणिभूमयः । परोपकारप्रवणाः, स्तोकाः प्रायेण सजनाः ॥१२॥ न मे कोऽप्यभिमानोऽस्ति, न मे पण्डितमानिता । न कला न च चातुर्य, मन्दमेधाऽस्मि सर्वथा दीपिकायाः स्वभावेन, प्रशस्तिनिर्मिता मया । खूणं तदत्र नो चिन्त्यं, नावमान्यो ह्ययं जनः ॥१४॥ न चात्मीया मतिः कापि, प्रयुक्ताऽस्त्यत्र केवलम् । संक्षेप्य वृत्तेरेवाऽयं सूत्रार्थो लिखितोऽस्त्यहो अन्यथाऽहं जडप्रायो, वृत्ति कत्तुं कुतः क्षमः । किनाम पङ्गुरारोढुं, शक्तः स्यान्मेरुमूर्द्धनि व्याख्यानं वृत्तिमध्यस्थं, निर्युक्तेरपसार्य च । मूलसूत्रेण संयुक्ता, पुस्तके च निवेशिता Jain Education inter For Private&Personal Use Only IN Ejainelibrary.org IRA

Loading...

Page Navigation
1 ... 337 338 339 340 341 342