________________
जानीयादित्यादि ] |
[ से एगइओ णो वितिगिंछइ, ] तं जहा - गाहावईण वा गाहावतिपुत्ताण वा उहाण वा गणा वा घोडगाव गद्दभाण वा सयमेव घूराओ कप्पेति अन्त्रेण वा कप्पावेति अन्नं पिकतं समेणुजाणति ॥ १ ॥ से एगतिओ णो वितिगिंछति, तं जहा - गाहावतीण वा गाहावतिपुत्ताण वा उसालाओ वा जाव गद्दभसालाओ वा कंटगबोंदिया [ हिं ]ए पडिपिहित्ता सयमेव अगणिकाएणं झामेइ जाव समणुजाणति ॥ २ ॥ से एगतिओ णो वितिगिंछति, तं जहा-गाहावतीण वा गाहावतिपुत्ताण वा कुंडलं वा जाव मोत्तियं वा सयमेव अवहरति जात्र समणुजाणति ॥ ३ ॥ से एगतिओ वितिछति, [तं जहा-] समणाणं वा माहणाणं वा [छत्तगंवा ] दंडगं वा जाव चम्मच्छेद [C] वा सयमेव अवहरति जाव समणुजाणति ॥ ४॥ इति से महया जाव उवक्खाइत्ता भवति ।
व्याख्या - एते आलापकाः पूर्ववद् व्याख्येयाः, विशेषस्त्वयं - प्राक्तनेष्वालापकेषु केनापि कारणेन कुपितः सन् पापक्रियाः कुरुते, अत्रालापकेषु निरर्थकं पापं गृह्णाति, अयं विशेषः । साम्प्रतं विपर्यस्तदृष्टय आगाढ मिथ्यादृष्टयोऽभिधीयन्तेसे एगतिओ समणं वा माहणं वा दिस्सा नाणाविदेहिं पावकम्मेहिं अत्ताणं उवक्खाइत्ता भवति ।
Jain Education International
For Private & Personal Use Only
•www.jainelibrary.org