Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 273
________________ भगवतः सर्वक्षस्य यो लामः स केवलज्ञानप्राप्तिलक्षणो निर्जरारूप एव, स तु साधनन्तो लाम इति, एवंविघलामसहितो भगवान् अन्येषामपि तादृग्विधमेव लाभं ददाति । कथम्भूतो भगवान् ? पायी, आसनसिद्धिगमनानां वाणकरणात् सथा ' ज्ञाती' बातशत्रियवंशोद्भवः अथवा 'ज्ञाती' विदितसमस्तवेद्य इत्यर्थः । तदेवम्भूतेन भगाता तेषां वणिजां निर्विवेकिनां कथं सर्वसाधर्म्य ? कथं वा तैः सह भगवतः उपमानं दीयत ? इति गाथार्थः ॥ २४ ॥ साम्प्रतं देवकृतसमवसरणपद्मावलीदेवच्छन्दकसिंहासनादिकोपभोगं कुर्वनप्याधाकर्मकृतवसतिनिषेवकसाधुवकथं तदनुमतिकृतेन कर्मणाऽसौ न लिप्यत इत्येतद्गोशालकमतमाशङ्कयाह आईकुमार: अहिंसयं सवपयाणुकंपी, धम्मे ठितं कम्मविवेगहे। तमायदंडेहिं समायरंता, अबोहीए ते पडिरूवमेयं ॥२५॥ __ व्याख्या-मो गोशालक ! असौ भगवान् समवसरणाद्युपभोगं कुर्वन्नप्यहिंसन्नुपभोगं करोति, एतदुक्तं भवति-न हि तत्र भगतो मनागप्याशंसा प्रतिबन्धो वा विद्यते, समतृणमणिलोष्टु काश्चनतया तदुपभोगप्रवृत्ते देवाः प्रवचनप्रभावनाहेतोः सम्यक्त्वनिर्मलीकरणार्थमहद्भक्तिभाविताः सन्तःप्रवचन्ते, अतोऽसौ भगवान हिंसका, तथा सर्वप्रजाऽनुकम्पकः । एवम्भूतं भगवन्तं धमें व्यवस्थितं कर्मविवेकहेतुभूतं भवद्विधा आत्मदण्डैः समाचरन्त आत्मकल्पं कुर्वन्ति वणिगादिभिरुदाहरणरेतच्चाबोधे-रविज्ञानस्य प्रतिरूपं वर्तते । एकं तावदिदमज्ञानं-यत्स्वतः कुमार्गप्रवर्तनं द्वितीयं च यद्भगवतामपि जग वा विद्यते तअत: ममाचा Jain Education Internatio For Private & Personal Use Only halibrary.org

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342