Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 319
________________ Jain Education Inter त ? णो तिणमट्ठे समट्ठे, से जे से जीवे जे परेणं नो कप्पइ संभुंजित्तए, से जे से जीवे आरेणं कप्पइ संभुंजित्तए, से जे से जीवे जे इदाणिं णो कप्पति संभुंजित्तए, परेणं अस्समणे आरेणं समणे, इदाणिं अस्समणे, अस्समणेणं सार्द्धं नो कप्पति समणाणं निग्गंथाणं संभुंजित्तए, से एवमायाण नियंठा ! से एवमायाणियां [सू० १० ] व्याख्या - ते परिव्राजकाः साधुत्वं प्राप्ताः सन्तः उपविशन्ति ? हन्त उपविशन्ति, को दोषः ? पुनस्तथाविधकर्मो दयात्साधुमार्गं त्यक्त्वा गृहवासमङ्गीकुर्वन्ति ? हन्त कुर्वन्ति, ततः मण्डल्यामुपवेशयितुं कल्पते ? निर्मन्था ऊचुः - 'नो तिट्ठे समट्ठे' इत्यादि सर्वे सुगमम् । तात्पर्यार्थस्त्वयं पूर्वं परिव्राजकादयः सन्तोऽसम्भोग्याः साधूनां गृहीतश्रामण्याच साधूनां सम्भोग्याः संवृत्ताः पुनः प्रव्रज्यात्यागादसम्भोग्या इत्येवं पर्यायान्यथात्वं त्रसस्थावराणामप्यायोज नीयमिति । यदा सः स्थावरेषूत्पन्नस्तदा स्थावर एव, न त्रसः, यदा पूर्वं सोऽभूत्तदा तस्य वधः प्रत्याख्यातोऽभूत् श्रावण, यदा स एव सः स्थावरतयोत्पन्नस्तदा न प्रत्याख्यानं स्थावरघाते, यदा पुनः स्थावर कायान्निर्गत्य सोऽजनि तदा पुनः प्रत्याख्यानमिति, तदेवं निर्दोषां देशविरतिं प्रसाध्य पुनरपि तद्गतमेव विचारं कर्तुकाम आह भगत्रं च णं उदाहु संतेगतिया समणावासगा भवति, तेसिं च णं एवं वृत्तपुत्रं भवइ नो खलु वयं २५ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342