Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 327
________________ सम्भवति तथापि ते भावतो यः प्राणातिपातस्तद्विरतेविषयता प्रतिपद्यन्ते, ततोऽपि च देवलोकाता नरकाद्वा निर्गताः क्लिष्टपश्चेन्द्रियतिर्यक्षु तथाविधमनुष्येषु वा एडमकतया समुत्पद्यन्ते, तथा 'तमोरूवत्ताए'त्ति अन्धबधिरतया प्रत्या. यान्ति, ते चोभयोरप्यवस्थयोत्रसत्वं न व्यभिचरन्ति, अतो न निर्विषयं प्रत्याख्यानं एतेषु च द्रव्यतोऽपि प्राणातिपातः सम्भवतीति । साम्प्रतं प्रत्यक्षसिद्धमेव विरतेविषयं दर्शयितुमाह भगवं च णं उदाहु संतेगतिया पाणा दीहाउया जेहिं समणोवासगस्स आयाणसो | | [आमरणताए ] जाव [दंडे] निरिखते [ भवइ ] ते पुवामेव कालं करित, करित्ता पारलोइय- || त्ताए पच्चायंति, ते पाणा वि वुच्चंति ते तसा वि [ वुच्चंति ] ते महाकाया ते चिरट्ठितिया ते दीहाउया ते बहुतरगा जेहिं समणोवासगस्स [ सुपच्चक्खायं भवइ ] जाव णो णेयाउए भवति । व्याख्या-यो हि प्रत्याख्यानं गृह्णाति तस्माद्दीर्घायुष्काः 'प्राणाः' प्राणिनस्ते च नारकमनुष्यदेवा द्वित्रिचतु. पञ्चेन्द्रियतिर्यश्चश्च सम्भवन्ति, ततः कथं निर्विषयं प्रत्याख्यानमिति ? शेषं सुगम यावत् ' णो णेयाउए भवइति । भगवं च णं उदाहु संतेगतिया पाणा भवंति समाउया जेहिं समणोवासगस्स आयाणसो [आमरणंताए] जाव दंडे निक्खित्ते भवइ, ते (पाणा) सममेव कालं कारीत करित्ता पारलोइयत्ताए Jain Education inted For Private & Personal Use Only jainerary.org

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342