Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 334
________________ बयगडाग- II तत्र यत्र [यत्र] सास्तत्रादानशः आदेरारभ्य श्रमणोपासकेनामरणान्तो दण्डस्त्यक्त इत्येवं योजनीयं, यत्र तु स्थावरा द्वितीये स्तत्रार्थाय दण्डो न निक्षिप्तो-न परित्यक्तः, अनर्थाय च दण्डः परित्यक्त इति । शेषाक्षरघटना तु स्वबुद्ध्या विधेयेति । . श्रुत दीपिकाभगवं च णं उदाह ण एयभूयं ण एयं भवं ण एवं भविस्संति जण्णं तसा पाणा वोच्छि सप्तमान्वितम् । ध्ययनेजिहिंति थावरा पाणा भविस्संति, थावरा पाणा [वि.] वोच्छिजिहिंति तसा पाणा भविस्संति, गौतम॥१५२॥ अबोछिन्नेहिं तस-थावरेहिं पाणोहिं जणं तुब्भे वा अन्नो वा एवं वदह-णत्थि णं से केइ परियाए स्वाम्युदकं जाव नो णेआउए भवति । [ सू० १२] त्रसा: प्राणा: __ व्याख्या-भगवान् गौतमस्वाम्युदकं प्रत्येतदाह तद्यथा-भो उदक ! नतद्भूतमनादिके काले प्रागतिक्रान्ते नायगामिनि स्थावराश्व काले चैतद्भविष्यति नाप्येतद्वर्तमाने काले भवति यत्रपाः सर्वथा निलेपतया स्वजात्युच्छेदे नो छेत्स्यन्ति-विच्छेदं यास्यन्ति, प्राणा: सर्वे स्थावरा एव भविष्यन्ति, स्थावराश्च प्राणिनः कालत्रयेऽपि न भविष्यन्ति-विच्छेदं यास्यन्ति, सर्वेऽपि वसा भविष्यन्ति । कदाप यद्यपि तेषां परस्परसङ्कमेण गमनमस्ति तथापि न सर्वप्रकारेण निलेपतया त्रसाः सर्वे स्थावरा भवन्ति स्थावराश्च सर्वेऽपि DIविच्छेदं नयास्यनिर्लेपतया वसा जायन्ते, नैतद्भवति कदाचिदपि, यदुत-प्रत्याख्यानिनमेकं विहाय परेषां नारकाणां द्वीन्द्रियादीनां तिरश्चां मनुष्यदेवानां च सर्वथाऽप्यभावः, एवं च त्रसविषयं प्रत्याख्यानं निर्विषयं भवति यदि तस्य प्रत्यारव्यानिनो जीवत एवं सर्वे नारकादयस्त्रसाः समुच्छिद्यन्ते, नायं भावः सम्भवति, स्थावरास्त्वनन्ता न त्रसेषु सम्मान्ति त्रसास्त्वसंख्यातास्ते ॥ १५२ ।। व्यानिनो जीवत एव Aन्तीति दर्शयति । Jain Education For Privats & Personal Use Oh Jww.jainelibrary.org

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342