Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
VI वनन्ताः अनन्ताः कथमसङ्ख्यातेषु सम्मान्ति ? सुप्रतीतमिदं, तदेवमव्यवच्छिन्नैस्त्रसैः स्थावरैश्च प्राणिभिर्यद्वदत यूयमन्यो
वा कश्चिद्वदति यन्नास्त्यसौ कश्चित्पर्यायो यच्छारकस्यैकत्रसविषयोऽपि दण्डः परित्यक्तो भवति, तदेतत्सर्वमप्ययुक्तमिव प्रतिभासते। साम्प्रतं उपसं जिघृक्षुराह
भगवं च णं उदाहु आउसंतो उदगा! जे खलु समणं वा माहणं वा परिभासे इमित्तिं मन्नंति + आगमित्ता नाणं आगमित्ता दसणं आगमित्ता चरित्तं पावाणं कम्माणं अकरणयाए | से खल परलोय-पलिमंथत्ताए चिट्ठति, जे खलु समणं वा माहणं वा नो परिभासइ मित्त
मन्नमाणे आगमेत्ता नाणं आगमेत्ता दंसणं आगमेत्ता चारित्तं पावाणं कम्माणं अकरणत्ताए VI से खलु परलोयविसुद्धीए चिट्ठति ।
व्याख्या-श्री गौतमस्वाम्युदकं प्रत्युवाच । आयुष्मन्नुदक! खलु श्रमण वा माहनं वा सब्रह्मचर्योपेतं ' परिभाषते' निन्दति मैत्री मन्यमानोऽपि तथा सम्यग्ज्ञानमागम्य तथा दर्शनं चारित्रं च पापानां कर्मणामकरणाय समुत्थितः [म] खलु लघुप्रकृतिः पण्डितंमन्यः परलोकस्य सुगतिलक्षणस्य सतत्कारणस्य वा सत्संयमस्य वा 'पलिमन्थाय' विधाताय तिष्ठति, यस्तु पुनमहासच्चो रत्नाकरवद्गम्भीरोन श्रमणादीन परिभाषते तेषु च परमां मैत्री मन्यते सम्यग्दर्शनज्ञानचारित्राण्यनुगम्यते
+ " मन्नमाणे" इत्यर्थ सङ्गत्या युक्तमाभाति । X" मन्नति" इति बहुष्वादशेषु।
Jain Education
For PrivatePersonal Use Only
aina bayong

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342