Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
- भेदे से णो णेयाउए भवति । ॥ ८॥ तत्थ जे ते परेणं तसथावरा पाणा, जेहिं समणोवासगस्त
आयाणसो आमरणंताए अट्ठाए अणट्ठाए दंडे निक्खत्ते, ते ततो आउं विप्पजहंति विप्पजहित्ता ते तत्थ परेणं चेव जे तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निक्खित्ते तेसु पच्चायति जे(ते)हिं समणोवासगस्त सुपच्चक्खायं भवइ, ते पाणा वि. जाव अयंपि भेदे से नो णेयाउए भवति ॥ ९॥
व्याख्या-गृहीतपरिमाणे देशे ये त्रसास्ते [गृहीतपरिमाणदेशस्थाशास्तेष्वे त्रसेत्स्यन्ते इति प्रथमो भङ्गाः॥१॥ द्वितीयं सूत्रं वारादेशवर्तिनस्त्रमा आराद्देशवत्तिषु स्थावरेपूत्पद्यन्ते (इति) द्वितीयः ॥२॥ तृतीये त्वाराद्देशवर्तिनखसा गृहीतपरिमाणाद्देशादहिये त्रसाः स्थावराश्च तेषूत्पद्यन्ते अयं तृतीयः ।। ३ ।। चतुर्थे त्वारादेशवर्तिनो ये स्थावरास्ते तद्देशवर्तिष्वेव त्रसेप्त्पद्यन्ते अयं (चतुर्थः) तुर्यः ॥ ४॥ पश्चममूत्रे तु आराद्देशवर्तिनो ये स्थावरास्ते गृहीतपरिमाणस्थेषु तद्देशवर्तिषु स्थावेरघूत्पद्यन्ते अयं पञ्चमः ॥ ५॥ षष्ठसूत्रं तु परदेशवर्तिनो ये स्थावरास्ते गृहीतपरिमाणस्थेषु त्रसस्थावरेवृत्पद्यन्ते अयं षष्ठः ॥ ६॥ सप्तममूत्रं त्विद- परदेशवत्तिनो ये प्रसाः स्थावरास्ते आराद्देश वर्तिषु त्रसेषूत्पद्यन्ते अयं सप्तमः ॥७॥ अष्टमसूत्रं तु परदेशतिनो ये त्रसाः स्थावरास्ते आराद्देशवर्तिषु स्थावरेपूत्पद्यन्ते अष्टमः ॥ ८॥ नवमसूत्रे परदेशवचिनो ये त्रसाः स्थावरास्ते परदेशवर्तिम्वेव सस्थावरेत्पद्यन्ते नवमोऽयम् ॥ ९॥ (एवमनया प्रक्रियया नवापि सूत्राणि भणनीयानि)
Jain Education
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342