Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
-खूयगडाङ्ग
सू
दीपिकान्वितम् । ॥ १४९ ॥
Jain Education In
पञ्चायत, ते पाणावि [बुच्चति] ते तसा [वि वुच्चति] ते महाकाया ते समाउया [ते बहुतरगा, जेहिं समणोवासगस्त सुपच्चक्खायं भवति, ] जाव नो णेआउए भवति ।
व्याख्या—यः श्रावकस्त्रसंवधप्रत्याख्यानं गृह्णन्नस्ति ते न समायुष्का एके प्राणिनः सन्ति ते सममेव कालं कुर्वन्ति सममेव परलोकगतयो भवन्ति, ते समायुष्का अपि सा एव तेषां श्रावकस्य प्रत्याख्यानं सुप्रत्याख्यानं भवति, यदुच्यते त्वया - नास्ति स कोऽपि पर्यायो यत्र श्रावकस्य प्रत्याख्यातं स्यादपि मुधेति अपि भेदे से नो आउए ।
भगवं च णं उदाहु संतेगतिया पाणा अप्पाउगा, जेहिं समणावासगस्स आयाणसो आमरणंए दंडे [निक्खित्ते भवइ ], ते पुव्वामेव कालं करिति, करित्ता पारलोइयत्ताए पञ्चायंति, ते पाणा० ते तसा० ते महाकाया ते अप्पाउया ते बहुतरगा पाणा, जेहिं समगोवा सगस्त सुपच्चखायं हव अप्परगा जेहिं समणोवासगस्स दुपच्चक्रवायं हवइ इति से महया जाव नो णेयाउए भवइ ।
व्याख्या - एके प्राणिनः अल्पायुषः सन्ति तेऽपि त्रसा उच्यन्ते, कृतप्रत्याख्यानाच्छुमणोपासकात्पूर्वं त्रियन्ते तद्विषयं प्रत्याख्यानं स्यात्, एतावता बहुतरप्राणविषयं प्रत्याख्यानं अल्पतरप्राणिविषये अप्रत्याख्यानं, अथवा यस्मात् श्रावकादल्पायुषः प्राणिनः सन्ति ते यावन्न म्रियन्ते तावत्रसविषयं प्रत्याख्यानं स्यात्, ते तु मृत्वा पुनस्त्रसेवेवोत्पद्यन्ते तदाऽग्रतोऽपि
For Private & Personal Use Only
द्वितीये
श्रुत०
सप्तमा
ध्ययने
प्रत्यक्ष
सिद्धं विरतेर्विपर्य दर्शयति ।
॥ १४९ ॥
www.jainelibrary.org

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342