Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 330
________________ पगढाङ्ग सूत्रं दीपिकान्वितम् । ॥ १५० ॥ Jain Education Inter तत्थ आरेणं जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणताएं दंडे निखित्ते, ते ततो आउं विप्पति विष्पजहित्ता तत्थ आरेणं चैव जे तसा पाणा जेहिं समणावासगस्स, आयाणसो (दंडे निखित्ते) जाव तेसु पच्चायंति, तेहिं समणोवासगस्स सुपच्चक्खायं भवति । पाण वुच्चति ते तसा० महाकाया ते चिराट्ठतीया जाव अयंपि भेदे से नो णेयाउए ॥ १ ॥ [सू० ११] व्याख्या—' तत्र ' गृहीतपरिमाणे देशे ये आरेण त्रसाः प्राणा येषु श्रमणोपासकस्य आदान इत्यादेरारभ्याऽऽमरणान्तो दण्डो ' निक्षिप्तः परित्यक्तो भवति, ते च त्रसाः प्राणाः स्वायुष्कं परित्यज्य तत्रैव-गृहीत परिमाणदेश एव योजनादिदेशाभ्यन्तर एव त्रसाः प्राणास्तेषु प्रत्यायान्ति, इदमुक्तं भवति- गृहीतपरिमाणे देशे त्रसायुष्कं परित्यज्य त्रसेष्वेवोत्पद्यन्ते, ततश्च तेषु श्रमणोपासकस्य सुप्रत्याख्यानं भवति, उभयथापि त्रसत्व सद्भावात् शेषं सुगमं, यात्रत् 'नो णेआऊएं भवति'त्ति एवमन्यान्यप्यष्टौ सूत्राणि दृष्टव्यानि तत्र प्रथमे सूत्रे तदेव यद् व्याख्यातं तचैवम्भूतं, तद्यथा - गृहीतपरिमाणे देशे ये सास्ते गृहीतपरिमाणदेशा[देशस्था ] स्तेष्वेव त्रसेषूत्पद्यन्ते । अथाग्रेतनानि तत्थ आरेणं जे तसा पाणा जेहिं समणोवासगस्स आयासो आमरणंताए दंडे निखित्ते, ते ततो आउं विष्वजर्हति ते ततो आउं वि०ता तत्थ आरेणं चेव जे थावरा पाणा जेहिं समणोवासगस्स अड्डाए दंडे अणिक्खिते अट्ठाए दंडे निखिचे तेसु पच्चायंति, तेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खिते अट्टाए दंडे णिखित्ते, ते पाणा त्रि वुञ्चति ते तसा वि० ते चिरट्ठिया जाव अपि भेदे से० || २ || अयं द्वितीयो मङ्गकः । For Private & Personal Use Only द्वितीये श्रुत० सप्तमा ध्ययने प्रत्यक्ष सिद्धं विश्तेर्विषयं दर्शयति । ।। १५० ।। w.jainelibrary.org

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342