SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ सम्भवति तथापि ते भावतो यः प्राणातिपातस्तद्विरतेविषयता प्रतिपद्यन्ते, ततोऽपि च देवलोकाता नरकाद्वा निर्गताः क्लिष्टपश्चेन्द्रियतिर्यक्षु तथाविधमनुष्येषु वा एडमकतया समुत्पद्यन्ते, तथा 'तमोरूवत्ताए'त्ति अन्धबधिरतया प्रत्या. यान्ति, ते चोभयोरप्यवस्थयोत्रसत्वं न व्यभिचरन्ति, अतो न निर्विषयं प्रत्याख्यानं एतेषु च द्रव्यतोऽपि प्राणातिपातः सम्भवतीति । साम्प्रतं प्रत्यक्षसिद्धमेव विरतेविषयं दर्शयितुमाह भगवं च णं उदाहु संतेगतिया पाणा दीहाउया जेहिं समणोवासगस्स आयाणसो | | [आमरणताए ] जाव [दंडे] निरिखते [ भवइ ] ते पुवामेव कालं करित, करित्ता पारलोइय- || त्ताए पच्चायंति, ते पाणा वि वुच्चंति ते तसा वि [ वुच्चंति ] ते महाकाया ते चिरट्ठितिया ते दीहाउया ते बहुतरगा जेहिं समणोवासगस्स [ सुपच्चक्खायं भवइ ] जाव णो णेयाउए भवति । व्याख्या-यो हि प्रत्याख्यानं गृह्णाति तस्माद्दीर्घायुष्काः 'प्राणाः' प्राणिनस्ते च नारकमनुष्यदेवा द्वित्रिचतु. पञ्चेन्द्रियतिर्यश्चश्च सम्भवन्ति, ततः कथं निर्विषयं प्रत्याख्यानमिति ? शेषं सुगम यावत् ' णो णेयाउए भवइति । भगवं च णं उदाहु संतेगतिया पाणा भवंति समाउया जेहिं समणोवासगस्स आयाणसो [आमरणंताए] जाव दंडे निक्खित्ते भवइ, ते (पाणा) सममेव कालं कारीत करित्ता पारलोइयत्ताए Jain Education inted For Private & Personal Use Only jainerary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy