Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
हंता कप्पंति, किं ते तहप्पगारा कप्पंति सिक्खावित्तए ? हंता कप्पंति, किं ते तहप्पगारा कम्पति उबट्टावित्तए ? हंता कप्पंति, तेसिं च णं तहप्पगाराणं सबपाणेहिं जाव सबसत्तेहिं दंडे निखिते ? हंता निखित्ते, से णं एयारूवेणं विहारेणं विहरमाणा जाव वासाइं चउपंचमाई छ।समाणि वा अप्पतरो वा भुजतरो वा देसं दूइजित्ता अगारं वइजा ? हंता वएजा, तस्त णं सबपाणेहिं जाव | सबसत्तेहिं दंडे निखित्ते ? णो तिणटे समटे, से जे से जीवे जस्स परणं सबपाणेहिं जाव सबसत्तेहिं दंडे नो निखित्ते, से जे से जीवे जस्स आरेणं सवपाणेहिं जाव रुवसत्तेहिं दंडे निखित्ते, से जे से जीवे जस्स इदाणिं सबपाणेहिं जाव सबसत्तेहिं दंडे नो निखित्ते भवइ, परेणं असंजए| आरेणं संजए, इदाणिं असंजए, असंजयस्त णं सबपाणेहिं जाव सबसत्तेहिं दंडे नो निखित्ते भवति, से एवमायाणह ?, नियंठा!, से एवमायाणियत्वं ।
व्याख्या-भगवानेव गौतमस्वाम्याह-गृहस्था यतीनामन्ति के [समागत्य] धर्म श्रुत्वा सम्यक् प्रतिपद्य तदुत्तरकालं सञ्जातवैराग्याः प्रव्रज्यां गृहीत्वा पुनस्तथाविधकर्मोदयात्प्रवन्यां त्यजन्ति, ते च पूर्व गृहस्थाः सर्वाऽरम्मप्रवृत्तास्तदारतः प्रव्रजिताः सन्तो जीवोपमईपरित्यक्तदण्डाः पुनः प्रवज्यापरित्यागे सति नो परित्यक्तदण्डाः, तदेवं प्रत्याख्यातॄणां यथाव
।
Jain Educati
o
nal
For Privats & Personal use on
www.jainelibrary.org

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342