SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ हंता कप्पंति, किं ते तहप्पगारा कप्पंति सिक्खावित्तए ? हंता कप्पंति, किं ते तहप्पगारा कम्पति उबट्टावित्तए ? हंता कप्पंति, तेसिं च णं तहप्पगाराणं सबपाणेहिं जाव सबसत्तेहिं दंडे निखिते ? हंता निखित्ते, से णं एयारूवेणं विहारेणं विहरमाणा जाव वासाइं चउपंचमाई छ।समाणि वा अप्पतरो वा भुजतरो वा देसं दूइजित्ता अगारं वइजा ? हंता वएजा, तस्त णं सबपाणेहिं जाव | सबसत्तेहिं दंडे निखित्ते ? णो तिणटे समटे, से जे से जीवे जस्स परणं सबपाणेहिं जाव सबसत्तेहिं दंडे नो निखित्ते, से जे से जीवे जस्स आरेणं सवपाणेहिं जाव रुवसत्तेहिं दंडे निखित्ते, से जे से जीवे जस्स इदाणिं सबपाणेहिं जाव सबसत्तेहिं दंडे नो निखित्ते भवइ, परेणं असंजए| आरेणं संजए, इदाणिं असंजए, असंजयस्त णं सबपाणेहिं जाव सबसत्तेहिं दंडे नो निखित्ते भवति, से एवमायाणह ?, नियंठा!, से एवमायाणियत्वं । व्याख्या-भगवानेव गौतमस्वाम्याह-गृहस्था यतीनामन्ति के [समागत्य] धर्म श्रुत्वा सम्यक् प्रतिपद्य तदुत्तरकालं सञ्जातवैराग्याः प्रव्रज्यां गृहीत्वा पुनस्तथाविधकर्मोदयात्प्रवन्यां त्यजन्ति, ते च पूर्व गृहस्थाः सर्वाऽरम्मप्रवृत्तास्तदारतः प्रव्रजिताः सन्तो जीवोपमईपरित्यक्तदण्डाः पुनः प्रवज्यापरित्यागे सति नो परित्यक्तदण्डाः, तदेवं प्रत्याख्यातॄणां यथाव । Jain Educati o nal For Privats & Personal use on www.jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy