________________
तीये
अयगडाङ्ग स्थात्रयेऽप्यन्यथात्वं भवत्येवं त्रसस्थावस्योरपि द्रष्टव्यम् । एतच्च 'भगवं च णं उदाहु' इत्यादिग्रन्थस्य ' से एक
सूत्रं | मायाणियव्वं' इत्येतत्पर्यवसानस्य तात्पर्यम् , अक्षरघटना तु सुगमेति स्वबुद्धथा कार्या । तदेवं द्वितीयं दृष्टान्तं दीपिका- प्रदर्याधुना तृतीयं दृष्टान्तं परतीर्थिकोद्देशेन दर्शयितुमाहन्वितम् ।
____ भगवं च णं उदाहु नियंठा खलु पुच्छियवा-आउसंतो नियंठा ! केइ खलु परिवायगा [वा] ॥१४४
परिवाइयाओ वा अन्नयरेहितो तित्थाययणहितो आगम्म धम्मसवणवत्तियं उवसंकमज्जा ? हंता उवसंकमेजा।
व्याख्या--भगवान् गौतमस्वामी कथयति निर्ग्रन्थाः पृष्टव्याः निर्ग्रन्थानुद्दिश्य पृच्छति-भो आयुष्मन्तो निर्ग्रन्था ! इह जगति कश्चित् परिव्राजकः परित्राजिका वा अन्यतीर्थायतनादागत्य साधुसमीपे धर्म श्रोतुमुपसङ्कमते ? निर्ग्रन्था वदन्ति उपसमते, तादृशस्य परिव्राजकस्य कथ्यते धर्म: ? हन्त कथ्यते, तमुपस्थापयितुं कल्पते ? हन्त कल्पते । ।
किं तेर्सि तहप्पगाराणं धम्मे आइक्खियत्वे ? हंता आइक्खियो, तं चेव जाव उवट्ठावित्तए, NI [कप्पंति ? हंता कप्पंति किं ते तहप्पगारा कप्पति संभुंजित्तए ? हंता कप्पति, तेणं एयारूवेणं NI विहारेणं विहरमाणा तं चेव जाव अगारंवएज्जा ? हंता वएज्जा, ते णं तहप्पगारा कप्पति संभुंजित्तए?
श्रुत. सप्तमाध्ययने श्राद्धव्रता भङ्गे तृतीयं दृष्टान्तम् ।
॥ १४४ ॥
Jan Education interior
For Private & Personal Use Oh
FIw.jainelibrary.org