Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 315
________________ वा दूइजिता अगारमावसेज्जा ? हंता वसेज्जा, तस्स णं तं गारत्थं वहमाणस्स से पच्चक्खाणे | भग्गे भवति ? नो इणमटे समटे, एवामेव समणोवासगस्स वि तसेहिं पाणेहिं दंडे निखित्ते थाव| रेहिं पाणेहिं दंडे नो निखित्ते, तस्स णं तं थावरकायं वहमाणस्स से पच्चक्खाणे नो भग्गे भवति । | से एवमायाणह ? नियंठा !, एवमायाणियो । __एको दृष्टान्तः, भगवान् गौतमस्वामी अपरानपि [तत् ] स्थविरान् साक्षिणः कर्तुमिदमाह भो उदक ! निग्रन्थाः [युष्मत्स्थविराः ] खलु प्रष्टव्यास्तद्यथा-भो निग्रन्था! युष्माकमप्येतद्वक्ष्यमाणमभिमतं माहोस्विन ? युष्माकमप्येतदभिप्रेतं यदहं वच्मि, तथाहि-सन्त्येके मनुष्याः ये मुण्डा भृत्वाऽगारात्-गृहानिर्गत्यानगारतां प्रतिपन्नाः, प्रव्रजिता इत्यर्थः, तेषामुपरि यावज्जीवमामरणान्तं मया दण्डो ‘निक्षिप्तः' परित्यक्तो भवति, कोऽर्थः ? कश्चित्तथाविधो मनुष्यो यतीनुद्दिश्य व्रतं गृह्णाति, तद्यथा-न मया यावजी यतयो हन्तव्याः, एतावता यावजीवं यतीन हनिष्यामि, गृहस्थानुद्दिश्य नियमो नास्ति, एवं च सति केचन मनुष्याः प्रवज्यां गृहीत्वा श्रमणा जाताः कियन्तमपि कालं प्रव्रज्यापर्यायं प्रतिपाल्य यावद्वर्षाणि चत्वारि पञ्च वा षड् दश वा अल्पतरं वा प्रभूततरं वा कालं तथा देशं च 'दुइजित्तत्ति विहृत्य कुतश्चित् कर्मोदयात्तथाविधपरिणतेरगारं-गृहमावसे यु:-गृहस्था भवेयुरित्येवम्भूतः पर्यायः किं सम्भाव्यते ? उत नेति, इत्येवं पृष्टा निम्रन्थाः प्रत्युचुः-हन्त गृहवास बजेयुः, 'तस्य च' श्रावकस्य यतिवधगृहीतव्रतस्य Ein Education inten For PrivatePersonal Use Only N inaryong

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342