Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
(इवा)ए वि दंडे निक्खित्ते, अयंपि भेदे से नो णेआउए भवति । [ सू० ९] - व्याख्या-गौतम उदकं पेढालपुत्र प्रत्यवादी-नो खलु आयुष्मन् उदक! अस्माकं सम्बन्धिना वक्तव्येन एतदस्ति, यत्सर्वेऽपि त्रसाः स्थावरत्वेन प्रत्यायान्ति स्थावराः सर्वेऽपि त्रसत्वेन प्रत्यायान्ति नैतदस्मद्वक्तव्यतायामस्ति, तथाहि-नैतद्भूतं न च भवति न कदाचिद्भविष्यति, यदुत सर्वेऽपि स्थावग निलेपतया त्रमत्वं प्रतिपद्यन्ते, स्थावराणामानन्त्यात्रसानां चासंख्येयत्वेन तदाधारत्वानुपपत्तिः४ तथा वसा अपि सर्वेऽपि न स्थावरत्वं प्रतिपन्ना न प्रतिपद्यन्ते नापि प्रतिपत्स्यन्ते, इदमुक्तं भवति-यद्यपि विवक्षितकालवर्तिनस्त्रसाः कालपर्यायेण स्थावरकायत्वेन यास्यन्ति तथाप्यपरापरत्रसोत्पच्या सजा. त्यनुच्छेदान्न कदाचिदपि त्रसकाय शून्यः संसारो भवतीति सर्वथा नियुक्तिकं भवद्वचः। भवदीयं पक्ष भवदभिप्रायेणैव निराक्रियते-तदेव पराभिप्रायेण परिहरति-अस्त्पसौ पर्यायः, स चायं-भवदभिप्रायेण यदा सर्वेऽपि स्थावरास्त्रसत्वं प्रतिपद्यन्ते यस्मिन् पर्याये-ऽवस्थाविशेपे श्रमणोपासकस्य कुनत्रसप्राणातिपातनिवृत्तेः सतस्त्रसत्वेन [च] मवदम्युपगमेन सर्वप्राणिनामुत्पत्तेस्तैश्च सर्वप्राणिभित्रसत्वेन भने-रुत्पन्न करणभूतस्तेषु [वा] विषयभूतेषु दण्डो - निक्षिप्तः' परित्यक्तः । इदमुक्तं भवति-यदा सर्वेऽपि स्थावरा भवदभिप्रायेण त्रसत्वेनोत्पद्यन्ते तदा सर्वप्राणविषयं प्रत्याख्यानं श्रमणोपासकस्य भवतीति । एतदेव प्रश्नपूर्वकं दर्शयितुमाह-'कस्स णं तं हेउं ?' इत्यादि सुगम, यावत्तमकाये समुत्पन्नानां स्थावराणां स्थानमेत
x अनन्ताः स्थावरा असंख्यातानां त्रसानां मध्ये क समान्ति !।
Jan Education
For Pwee & Personal use only
ना

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342