Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 316
________________ सूयगडाङ्ग सूत्रं दीपिकान्वितम् । ॥ १४३ ॥ | 'तं' गृहस्थं व्यापादयतः किं व्रतमङ्गो भवेदूत नेति । ततस्ते निर्ग्रन्था आहुन व्रतमङ्ग इति । एवमेव श्रमणोपासकस्यापि त्रसेषु दण्डो निक्षिप्तो न स्थावरेविति, अतस्वसं स्थावरपर्यायापनं व्यापादयतस्तत्प्रत्याख्यानमो न भवतीति । साम्प्रतं द्वितीयं दृष्टान्तं दर्शयितुकाम आह भगवं च णं उदाहु-नियंठा खलु पुच्छियवा-आउसंतो नियंठा! [इह ] खलु गाहावई वा गाहावइपुत्तो वा तहप्पगारेहिं कुलेहिं आगम्म धम्मसवणवत्तियं उवसंकमेजा ? हंता उत्रसंकोजा, तेसिं च णं तहप्पगाराणं धम्मे आइक्खियो? हंता आइक्खियत्वे, किं ते तहप्पगारं धम्मं सोचा निसम्म एवं वदेजा-इणमेव निग्गंथं पावयणं सच्चं अणुत्तरं केवलियं पडिपुगं संसुद्धं नेयाउयं सल्लकत्तणं सिद्धिमग्गं मुत्तिमग्गं निजाणमग्गं निवाणमग्गं अवितहमसंदिद्धं सबदुक्खप्पहीणमग्गं, इत्थं ठिया जीवा सिझंति बुझंति मुचंति परिनिवायंति सवदुक्खाणमंतं करेंति, तमाणाए तहा गच्छामो तहा चिट्ठामो तहा निसियामो तहा तुयट्टामो तहा भुंजामो तहा भासामो तहा अब्भु. ट्रेमो तहा उट्टाए उट्टेमो त्ति पाणाणं भूयाणं जीवाणं सत्ताणं संजमेणं संजमामो ति वदेजा ? हंता वएज्जा, किं ते तहप्पगारा कप्पंति पवावित्तए ? हंता कप्पंति, किं ते तहप्पगारा कप्पति मुंडावित्तए? द्वितीरे श्रुत. सप्तमाध्ययने श्राद्धव्रतामहे द्वितीय दृष्टान्तम् १४३॥ Jain Educator intern Far Private & Personal use Oh inbraryong भा

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342