Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 323
________________ सुगमम् । यावचे तथाकालगताः किं वक्तव्यमेतत्स्यात्-सम्यक ते कालगताः ? इति, एवं पृष्टा निर्गन्था एतचुर्यथा ते सन्मनसः-शोभनमनसस्ते कालगता इति, ते च सम्यक् संलेखनया यदा कालं कुर्वन्ति तदाऽवश्यमन्यतमेषु देवलो केधूत्पद्यन्ते, तत्र चोत्पन्ना यद्यपि व्यापादयितुं न शक्यन्ते तथापि त्रसत्वात्ते श्रावकस्य[त्रसवधनिवृत्तस्य विषयतां प्रतिपद्यन्ते । पुनरप्यन्यथा प्रत्यारव्यानस्य विषयमुपदर्शयितुमाह भगवं च णं उदाहु संगतिया मणुस्ता भवंति तं जहा-महेच्छा महारंभा महापरिग्गहा अहम्मिया जाव दुप्पडियाणंदा जाव सबाओ परिग्गहाओ अपडिविरता, जावजीवाए, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निखित्ते, ते ततो आउगं विप्पजहति, ते तओ भुजोसगमादाए दोग्गतिगामिणो भवंति, ते पाणा वि वुच्चंति ते तसा वि वुच्चंति । ते महाकाया [ते] RI चिरद्वितीया, ते बहुतरगा पाणा, जाव जणं तुन्भे वदह तं चेव, अयंपि भेदे से णो नेयाउए भवति। व्याख्या-भगवानाह-'एके' केचन मनुष्या एवम्भृता भवन्ति, तद्यथा-महेच्छा महारम्भा महापरिग्रहा इत्यादि सुगम, येथेषु वा श्रमणोपासकस्य 'आदानं 'प्रथमव्रतग्रहणं, तत आरभ्याऽऽमरणान्तं दण्डो' निक्षिप्तः परित्यक्तो भवति, ते च तादृग्विधास्तस्माद्भवाकालात्यये स्वायूपं त्यजन्ति, त्यक्त्वा त्रसजीवितं ते भूय: 'स्वकर्म'स्वकृतं किविष Jan Education internationa Far Private & Personal use Oh WWEjainelibrary.org

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342