Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 324
________________ न्यूयगडाज द्वितीये सूत्रं दीपिका श्रुत सप्तमा न्वितम् ।। ध्ययने १४७॥ प्रत्याख्यानस्य मादाय-गृहीत्वा दुर्गतिगामिनो भवन्ति । एतदुक्तं भवति-महारम्भपरिग्रहत्त्वाचे मृताः पुनरन्वतरपृथिव्यां नारकत्रसत्वे नोत्पद्यन्ते, ते च सामान्यसंज्ञया प्राणिनो विशेषसंज्ञया त्रसा: महाकायाचिरस्थितिका इत्यादि पूर्ववत् , यावत् 'नो आउएत्ति' । पुनरप्यन्येन प्रकारेण प्रत्याख्यानस्य विषयं दर्शयितुमाह भगवं च णं उदाहु संतेगतिया मणुस्सा भवंति [तं जहा] अणारंभा अपरिग्गहा धम्मिया | धम्माणुया जाव सवाओ परिग्गहाओ पडिविरया जावजीवाए, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे निखित्ते, ते तओ आउयं विप्पजहंति, ते तओ भुजोसगमादाए सोग्गतिगामिणो भवंति, ते पाणा वि वुच्चंति जाव णो णेयाउए भवति । व्याख्या-भगवानाह-सन्त्येके मनुष्याः महारम्भपरिग्रहादिभ्यो विपर्यस्ताः सुशीलाः सुव्रताः सुप्रत्यानन्दाः साधव इत्यादि सुगमं, यावत् 'नो णेयाउए भवति' एते च सामान्यश्राव कास्तेऽपि त्रसेष्वेवान्यतरेषु देवेषूत्पबन्ते अतोऽपि न निर्विषयं प्रत्याख्यानमिति । किश्चान्यत्___ भगवं च णं उदाहु संतेगतिया मणुस्सा भवंति, तंजहा-अप्पिच्छा अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया जाव एगच्चाओ परिग्गहाओ अप्पडिविरया, जेहिं समणोवासगस्त आया- | विषय दर्शनम् । १४७॥ For Private & Personal Use Only N Jain Education w.jainalibrary.org 1

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342