Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 320
________________ सूयगडा नं I दीपिकान्वितम् । 4॥१४५॥ संचाएमो मुंडा भवित्ता अगाराओ अणगारियं पवइत्तए, वयं णं चाउद्दसट्टमुट्ठिपुण्णमासिणीसु द्वितीय पडिपुण्णं पोसहं सम्म अणुपालेमाणा विहरिस्सामो, थूलगं पाणाइवायं पञ्चक्खाइस्सामो, एवं श्रुत थूलगं मुसावायं थूलगं अदिन्नादाणं थूलगं मेहुणं थूलगं परिग्गहं पञ्चक्खाइस्सामो, इच्छापरि सप्तमा ध्ययने माणं करिस्सामो, दुविहं तिविहेणं, मा खलु मम अट्ठाए किंचिंवि करेह वा करावेह वा, तत्थ वि गौतमपञ्चक्खाइस्सामो, ते णं-अभोच्चा अपिच्चा असिणाइत्ता आसंदीपेढियाओ पच्चोरुहिता, ते तहा स्वामी कालगता किं वत्तवं सिया? सम्मं कालगतत्ति वत्तवं सिया, ते पाणा वि वुच्चंति ते तसा वि उदकं प्रति वुच्चंति ते महाकाया ते चिरद्वितीया ते बहुतरगा पाणा जेहिं समणोवासगस्स सुप्पच्चक्खायं । संसारे त्रसजीवाभवति, ते अप्पतरगा पाणा जेहिं समणोवासगस्स अप्पच्चक्खायं भवति, इति से महयाओ || नामजपणं तुब्भे वदह तं चेव, जाव अयंपि भेदे से णो णेयाउए भवति । शून्यता व्याख्या-पुनरपि गौतमस्वाम्युदकं प्रतीदमाह, तथाहि-बहुभिः प्रकारेनससद्भावः सम्भाव्यते, ततश्चाशून्यस्तैः दर्शयति । संसारः, तदशून्यत्वे च [न]निर्विषयं श्रावकस्य प्रसवधनिवृत्तिरूपं प्रत्याख्यानं, तदधुना बहुप्रकारत्रससम्भूत्याऽशून्यवां संसारस्य दर्शयति, भगवानाह-सन्ति एके केचन श्रमणोपासका भवन्ति, तेषां चेदमुक्तपूर्व भवति-सम्भाव्यते श्रावकाणा- IA १४५॥ For Private & Personal Use Only ww.ininelibrary.org Jain Education

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342