Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education Inte
सवायं उदए पेढालपुत्ते भयवं गोयमं एवं वयासी-आउसंतो गोयमा ! नत्थि णं से परियाए जन्नं समणोवासगस्स एगपाणातिवायविरए वि दंडे निखित्ते, कस्स णं तं हेउं ? |
व्याख्या - सद्वा [चं सवा]मुदकः पेढालपुत्रो भगवन्तं गौतम मेवमवादीत् तद्यथा - आयुष्मन् गौतम ! नास्त्यसौ कचित्पर्याय येन एकप्राणातिपातत्रिरतिविषये दण्डस्त्यक्तो भवति श्रमणोपासकस्य, एतावता श्रावक एकां प्राणातिपात"विषयांविरति ग्रहीतुं न शक्नोतीति भावः । कस्माद्धेतोः केन कारणेन १ । अथोदकः कारणं दर्शयति
'
संसारिया खलु पाणा, थावरा चि पाणा तसत्ताए पच्चायति, तसा वि पाणा थावरत्ताए पच्चायंति। व्याख्या - संमरणशीलाः परस्परं प्राणिनः, ततः स्थावराः सामान्येन त्रसतया प्रत्यायान्ति त्रमा अपि स्थावरतया प्रत्यायान्ति, तदेवं संसारिणां परस्परगमनं प्रदर्श्याधुना यत्परेण विवक्षितं तदा[विष्कुर्वन्ना]ह
थावर कायाओ विष्पमुच्चमाणा सवे तसकायंसि उनवजंति, तसकायाओ विष्पमुच्चमाणा सर्व्व थावरकायंसि उववजंति, तेसिं च णं थावरकायंसि उववन्नाणं ठाणमेयं घत्तं ।
व्याख्या—स्थावरकायाद्विप्रमुच्यमानाः स्थावरेभ्यो निर्गत्य सर्वेऽपि प्राणिनत्र सेषु समुत्पद्यन्ते, स्थावरशून्यं जगजातं तथा त्रसेभ्यो विप्रमुच्यमानाः सर्वेऽपि प्राणिनः स्थावरेषु समुत्पद्यन्ते, न कोऽपि त्रसो जगति लभ्यते, तेषां च त्रसानां सर्वेषां स्थावरकाये समुत्पन्नानां स्थानमेतद् घात्यं भवति, यतः श्रावकेण स्थावस्ववनिर्वृत्तिः कृता नास्ति, एतावता
For Private & Personal Use Only
w.jainelibrary.org

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342