Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 309
________________ नागरिकमिव बहिःस्थं व्यापादयतोऽवश्यं भावी व्रतमा इत्येतत्परिह काम आह तसा वि वुञ्चति तसा तससंभारकडेणं कम्मुणा नामं च णं अब्भुवगतं भवति, तसाउयं च णं पलिखीणं भवति, तसकायद्वितीया ते ततो आउयं विप्पजहंति, ते तओ आउयं विप्पजहित्ता थावरत्ताए पच्चायति । थावरा वि वुच्चति थावरा थावरसंभारकडेण कम्मुणा णामं च णं अब्भुवगतं भवति, थावरआउं च णं पलिखीणं भवति, थावरकायद्वितीया तो आउगं विप्पजहंति, ततोआउगं विप्पजहित्ता भुजो पारलोइयत्ताए पञ्चायंति, ते पाणा वि वुच्चंति ते तसा वि वुच्चंति, ते महाकाया चिरद्वितीया [ सू०८] __ व्याख्या-'सा' द्वीन्द्रियादयोऽपि त्रसा उच्यन्ते, ते च त्रसास्त्रमसम्भारकतेन कर्मणा भवति, सम्भारो नाम अवश्यतया कर्मणो विपाकानुभवेन वेदनं, एवं त्रसनामकर्मणा सा अभिधीयन्ते, सत्वेन यत्प्रतिबद्धमायुष्कं तद्यदोदयप्राप्तं भवति, तदा त्रससम्भारकृतेन कर्मणा वसा इति ध्यपदिशन्ते । यदा [च] वसायुः परिक्षीणं भवति, त्रसकाय. स्थितिकं च कर्म यदा परिक्षीणं भवति, तच्च जघन्यतोऽन्तर्मुहर्च मुत्कृष्टतः सातिरेकसागरोपमसहस्रद्वयपरिमाणं, तदा, ततस्त्रसकायस्थितेरभावात्तदायुष्कं ते परित्यजन्ति, अपराण्यपि तत्सहचरितानि कर्माणि परित्यज्य स्थावरत्वेन प्रत्या Jain Education Interior For Private & Personal Use Only ainary.org

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342