________________
नागरिकमिव बहिःस्थं व्यापादयतोऽवश्यं भावी व्रतमा इत्येतत्परिह काम आह
तसा वि वुञ्चति तसा तससंभारकडेणं कम्मुणा नामं च णं अब्भुवगतं भवति, तसाउयं च णं पलिखीणं भवति, तसकायद्वितीया ते ततो आउयं विप्पजहंति, ते तओ आउयं विप्पजहित्ता थावरत्ताए पच्चायति । थावरा वि वुच्चति थावरा थावरसंभारकडेण कम्मुणा णामं च णं अब्भुवगतं भवति, थावरआउं च णं पलिखीणं भवति, थावरकायद्वितीया तो आउगं विप्पजहंति, ततोआउगं विप्पजहित्ता भुजो पारलोइयत्ताए पञ्चायंति, ते पाणा वि वुच्चंति ते तसा वि वुच्चंति, ते महाकाया चिरद्वितीया [ सू०८] __ व्याख्या-'सा' द्वीन्द्रियादयोऽपि त्रसा उच्यन्ते, ते च त्रसास्त्रमसम्भारकतेन कर्मणा भवति, सम्भारो नाम अवश्यतया कर्मणो विपाकानुभवेन वेदनं, एवं त्रसनामकर्मणा सा अभिधीयन्ते, सत्वेन यत्प्रतिबद्धमायुष्कं तद्यदोदयप्राप्तं भवति, तदा त्रससम्भारकृतेन कर्मणा वसा इति ध्यपदिशन्ते । यदा [च] वसायुः परिक्षीणं भवति, त्रसकाय. स्थितिकं च कर्म यदा परिक्षीणं भवति, तच्च जघन्यतोऽन्तर्मुहर्च मुत्कृष्टतः सातिरेकसागरोपमसहस्रद्वयपरिमाणं, तदा, ततस्त्रसकायस्थितेरभावात्तदायुष्कं ते परित्यजन्ति, अपराण्यपि तत्सहचरितानि कर्माणि परित्यज्य स्थावरत्वेन प्रत्या
Jain Education Interior
For Private & Personal Use Only
ainary.org