SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ सूयगडा सूत्रं दीपिकान्वितम् । मा १३९ ॥ कृतादरस्तत्पिताऽभूत्तानप्यमुञ्चन्तं राजानं ज्ञात्वा गणितस्वापराधो द्वयोर्विमोचनं प्रार्थितवान् , तथाप्यवज्ञाप्रधान नृपति द्वितीये मवगम्य ततः पौरमहत्तरसमेतो राजानमेवं विज्ञप्तवान् देव ! अस्माकमयं कुलक्षयः समुपस्थितः, तस्माच भवन्त एव श्रुत. त्राणायालं, अतः क्रियतामेकपुत्रविमोचनेन महाप्रसाद इति मणिवा पादयोः सपौरमहत्तमः पतितः, तो राजापि सजा- सप्तमातानुकम्पेन मुक्तस्तदेको ज्येष्ठपुत्र इति । तदेवमस्य दृष्टान्तस्य दार्शन्तिकयोजनेयं, तद्यथा-साधुनाऽभ्युपगतसम्यग्दर्शन- ध्ययने मरगम्य श्रावकमखिलप्राणातिपातविरतिग्रहणायाम्यर्थितः, परं श्रावकः षट्कायरक्षणेऽसमर्थतया यदा न सर्वप्राणाति- श्रावकपातविरतिं प्रतिपद्यते, यथाऽसौ राजा वणिजोऽत्यर्थ विलपतोऽपि न पडपि पुत्रान् मुमुक्षति नाऽपि पश्चचतुनिद्विसंख्यानिति, स्थाणु तत एकविमोक्षणेनात्मानं कृतार्थमिव मन्यमानः स्थितोऽसौ, एवं साधोरपि श्रावकस्य यथाशक्ति व्रतं गृहनस्तदनुरूप. बतादान मेवाणुव्रतदानमविरुद्धं, यथा च तस्य वणिजो न शेषपुत्रवधानुमतिलेशोऽप्यस्ति एवं साधोरपि न शेष प्राणिवधानुमति साधोव प्रत्ययजनितः कर्मबन्धो भवति, किं तर्हि ? यदेव व्रतं गृहीत्वा यानेव सचान बादरान सङ्कल्पजप्राणातिपातनिवृत्त्या रक्षति तत्प्रदानम् तनिमित्तः कुशलानुबन्ध एव इत्येतस्सूत्रेणेव दर्शयितुमाह विरुद्धम्। तसेहिं पाणेहिं निहाय दंडं, तंपि तेसिं कुसलमेव भवति । [ सू० ७ ] व्याख्या-त्रसेषु द्वीन्द्रियादि 'निहाय ' परित्यज्य बसेषु प्राणातिपातविरतिं गृहीत्वेत्यर्थः, तदपि त्रसप्राणातिपातविरमणव्रतं तेषां' देशविरतिधारिणां कुशलमेव भवति । यच्च प्रागभिहितं, तद्यथा-तमेव सं स्थावरपर्यायापर्व INU१३९॥ Jain Education in Far Private & Personal use Oh O w .jainelibrary.org IAN
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy