Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 308
________________ सूयगडा सूत्रं दीपिकान्वितम् । मा १३९ ॥ कृतादरस्तत्पिताऽभूत्तानप्यमुञ्चन्तं राजानं ज्ञात्वा गणितस्वापराधो द्वयोर्विमोचनं प्रार्थितवान् , तथाप्यवज्ञाप्रधान नृपति द्वितीये मवगम्य ततः पौरमहत्तरसमेतो राजानमेवं विज्ञप्तवान् देव ! अस्माकमयं कुलक्षयः समुपस्थितः, तस्माच भवन्त एव श्रुत. त्राणायालं, अतः क्रियतामेकपुत्रविमोचनेन महाप्रसाद इति मणिवा पादयोः सपौरमहत्तमः पतितः, तो राजापि सजा- सप्तमातानुकम्पेन मुक्तस्तदेको ज्येष्ठपुत्र इति । तदेवमस्य दृष्टान्तस्य दार्शन्तिकयोजनेयं, तद्यथा-साधुनाऽभ्युपगतसम्यग्दर्शन- ध्ययने मरगम्य श्रावकमखिलप्राणातिपातविरतिग्रहणायाम्यर्थितः, परं श्रावकः षट्कायरक्षणेऽसमर्थतया यदा न सर्वप्राणाति- श्रावकपातविरतिं प्रतिपद्यते, यथाऽसौ राजा वणिजोऽत्यर्थ विलपतोऽपि न पडपि पुत्रान् मुमुक्षति नाऽपि पश्चचतुनिद्विसंख्यानिति, स्थाणु तत एकविमोक्षणेनात्मानं कृतार्थमिव मन्यमानः स्थितोऽसौ, एवं साधोरपि श्रावकस्य यथाशक्ति व्रतं गृहनस्तदनुरूप. बतादान मेवाणुव्रतदानमविरुद्धं, यथा च तस्य वणिजो न शेषपुत्रवधानुमतिलेशोऽप्यस्ति एवं साधोरपि न शेष प्राणिवधानुमति साधोव प्रत्ययजनितः कर्मबन्धो भवति, किं तर्हि ? यदेव व्रतं गृहीत्वा यानेव सचान बादरान सङ्कल्पजप्राणातिपातनिवृत्त्या रक्षति तत्प्रदानम् तनिमित्तः कुशलानुबन्ध एव इत्येतस्सूत्रेणेव दर्शयितुमाह विरुद्धम्। तसेहिं पाणेहिं निहाय दंडं, तंपि तेसिं कुसलमेव भवति । [ सू० ७ ] व्याख्या-त्रसेषु द्वीन्द्रियादि 'निहाय ' परित्यज्य बसेषु प्राणातिपातविरतिं गृहीत्वेत्यर्थः, तदपि त्रसप्राणातिपातविरमणव्रतं तेषां' देशविरतिधारिणां कुशलमेव भवति । यच्च प्रागभिहितं, तद्यथा-तमेव सं स्थावरपर्यायापर्व INU१३९॥ Jain Education in Far Private & Personal use Oh O w .jainelibrary.org IAN

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342