Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 306
________________ द्वितीये श्रुत न्वितम्। सूयगडाङ्गा सानां वनिवृत्तौ कारितायां साधोरनुमतिदोषः स्थावरप्राणिविषयो लगति, भूतशब्दाकथनेऽनन्तरमेव त्रसं स्थावरपर्यायापन व्यापादयतो व्रतभङ्ग इत्येतदपि न किश्चित् , तत्परिहर्नुकाम आहदीपिका- भगवं च णं उदाहु-संतेगतिया मणूसा भवंति, तेसिं च णं एवं वुत्तपुत्वं भवात-नो खलु वयं संचाएमो मुंडे भवित्ता अगाराओ अणगारियं पवइत्तए, वयं ण्हं अणुपुवेणं गोत्तस्स लिसि॥१३८॥ स्सामो, ते एवं संखं सावेंति ते एवं संखं ठवयंति, नन्नत्थ अभिओएणं। व्याख्या-भगवान् गौतमस्वामी पुनराह-सन्त्येके केचन लघुकर्माणो मनुष्याः प्रव्रज्या कर्तुमसमर्थाः प्रवज्यां विना धर्म चिकीर्षवः साधोधर्मोपदेशदानोद्यतस्याग्रत इदमुक्तपूर्व भवति, तथाहि-भोः साधो ! न खलु वयं शक्नुमो मुण्डा भवितुं-प्रव्रज्यां गृहीतुं अगारादनगारता-साधुभावं प्रतिपत्तुं, वयं त्वाऽनुपूर्ये ग-क्रमशो ' गोत्रं ' साधुत्वं, तस्य साधुभावस्य 'पर्यायेण ' परिपाटयात्मानमनुश्लेषयिष्यामः । इदमुक्तं भवति-पूर्व देशविरतिरूपं श्रावकधर्म अनुपालयामस्ततोऽनुक्रमेण पश्चाच्छ्रमणधर्ममिति । तत एवं ते 'संख्यां' व्यवस्था श्रावयन्ति । एवं व्यवस्था प्रत्याख्यानं कुर्वन्तः ' स्थापयन्ति' प्रकाशयन्ति नान्यत्र अभियोगेन, स च “रायाभिओगो गणाभिओगो देवयाभिओगो बलाभिः ओगो गुरुनिग्गहो" इत्येवमादिनाऽभियोगेन व्यापादयतोऽपि त्रसं न व्रतमङ्गः । एवं साधूपदेशेन प्रत्याख्यानं कुर्वन्ति । .. गाहावइचोरग्गहणविमोक्खणताए । सप्तमाध्ययने त्रसवध प्रत्याख्यान कारापणे साधूनां स्थावरवधानुमति दोष निवारणम् । ॥ १३८॥ Jain Education inte For Privats & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342