SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ द्वितीये श्रुत न्वितम्। सूयगडाङ्गा सानां वनिवृत्तौ कारितायां साधोरनुमतिदोषः स्थावरप्राणिविषयो लगति, भूतशब्दाकथनेऽनन्तरमेव त्रसं स्थावरपर्यायापन व्यापादयतो व्रतभङ्ग इत्येतदपि न किश्चित् , तत्परिहर्नुकाम आहदीपिका- भगवं च णं उदाहु-संतेगतिया मणूसा भवंति, तेसिं च णं एवं वुत्तपुत्वं भवात-नो खलु वयं संचाएमो मुंडे भवित्ता अगाराओ अणगारियं पवइत्तए, वयं ण्हं अणुपुवेणं गोत्तस्स लिसि॥१३८॥ स्सामो, ते एवं संखं सावेंति ते एवं संखं ठवयंति, नन्नत्थ अभिओएणं। व्याख्या-भगवान् गौतमस्वामी पुनराह-सन्त्येके केचन लघुकर्माणो मनुष्याः प्रव्रज्या कर्तुमसमर्थाः प्रवज्यां विना धर्म चिकीर्षवः साधोधर्मोपदेशदानोद्यतस्याग्रत इदमुक्तपूर्व भवति, तथाहि-भोः साधो ! न खलु वयं शक्नुमो मुण्डा भवितुं-प्रव्रज्यां गृहीतुं अगारादनगारता-साधुभावं प्रतिपत्तुं, वयं त्वाऽनुपूर्ये ग-क्रमशो ' गोत्रं ' साधुत्वं, तस्य साधुभावस्य 'पर्यायेण ' परिपाटयात्मानमनुश्लेषयिष्यामः । इदमुक्तं भवति-पूर्व देशविरतिरूपं श्रावकधर्म अनुपालयामस्ततोऽनुक्रमेण पश्चाच्छ्रमणधर्ममिति । तत एवं ते 'संख्यां' व्यवस्था श्रावयन्ति । एवं व्यवस्था प्रत्याख्यानं कुर्वन्तः ' स्थापयन्ति' प्रकाशयन्ति नान्यत्र अभियोगेन, स च “रायाभिओगो गणाभिओगो देवयाभिओगो बलाभिः ओगो गुरुनिग्गहो" इत्येवमादिनाऽभियोगेन व्यापादयतोऽपि त्रसं न व्रतमङ्गः । एवं साधूपदेशेन प्रत्याख्यानं कुर्वन्ति । .. गाहावइचोरग्गहणविमोक्खणताए । सप्तमाध्ययने त्रसवध प्रत्याख्यान कारापणे साधूनां स्थावरवधानुमति दोष निवारणम् । ॥ १३८॥ Jain Education inte For Privats & Personal Use Only jainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy