SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ तसा पाणा ते तुब्भे वयह तसभूया पाणा, एते संति दुवे ठाणा तुल्ला एगट्ठा, किमाउसो! इमे भे ( भवतां ) सुप्पणीततराए भवति-तसभूता पाणा [तप्ता], इमे भे दुप्पणीततराए भवति-तसा पाणा [तसा], ततो एगमाउसो! पडिकोसह एवं अभिणंदह, अयंपि भेदे से णो णेयाउए भवति । व्याख्या-'सवाय 'मित्यादि, सद्वाचं सवादं वा उदक:-पेढालपुत्रो भगवन्तं गौतममेवमवादीत , तद्यथा-हे आयु. ज्मन् गौतम ! कतरान् प्राणिनो यूयं वदथ ? सा एव प्राणा:-प्राणिनस्त एव वसाः प्रागा:-उतान्यथेत्येवं पृष्टो भगवान् गौतमस्तमुदकं पेढालपुत्र एवमवादीत् आयुष्मन्नुदक! यान् प्राणिनो यूयं वदथ त्रसभूतात्र पत्वेनाविभूताः प्राणिनो, नातीताः नाप्येष्याः, किन्तु वर्तमानकाल एव त्रसाः प्राणा इति, तानेर वयं वदामस्त्रसा:-त्रसत्वं प्राप्तास्तत्कालवनि एवं त्रसाः प्राणाः 'जे वय' मित्यादि, यान् वयं वदामनमा एव प्राणास्त्रसाः प्राणास्तान् यूयमेवं वदथ-त्रसभूता एव प्राणाः, एवं च व्यवस्थिते किमायुष्मन् ? युष्माकमयं पक्षः सुष्ठु 'प्रणीततरो' युक्तियुक्तः प्रतिभासते ? तथा सा एवं प्राणास्त्रसाः इत्ययं तु पक्षो दुष्प्रणीततरो 'भवति' प्रतिभासते भवतां तद्यथा-त्रसभूताः प्राणास्त्रमाः, त्रसाः प्राणास्त्रसाः, कोऽयं भेदः ? एकार्थिका एते, एकार्थिकत्वेन भवतां कोऽयं व्यामोहो? येन शब्दभेदमात्रमाश्रित्य एकं पक्षमाक्रोशथ द्वितीयं त्वभिनन्दथ इति, तदयमपि तुल्येऽप्यर्थ सत्येकस्य पक्षस्याकोशनमपरस्याभिनन्दनमित्युपदेशाम्धुपगमो भवतां नो नैयायिको-नन्यायोपपन्नो भवति, उभयोरपि पक्षयोः समानत्वात् , केवलं सविशेषगपो भूतशब्दोपादानं मोहमावह नीति । पुनर्यदुक्तं माता Jain Education For PrivatePersonal Use Only |AMwEjainelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy