________________
| द्वितीय
यगडाङ्ग- मेतस्त्रसकायाख्यमघात्य-न पाताई भवति, यस्मातेन श्रावकेण सानुद्दिश्य प्रत्याख्यानं कृतमस्ति, तस्य तीब्राध्यवसायो
सूत्र० त्पादकत्वाल्लोकगर्हितत्वाचेति, तत्रासौ स्थूलपाणातिपातानिवृत्तस्तनिवृत्या च त्रसस्थानमघात्यं प्रवते, स्थावरेवविरत -दीपिका- इति, तद्योग्यतया तत्स्थानं घात्यमिति । स्थावरकाये समुत्पत्रस्य त्रसप्राणस्य पर्यायान्तरमापत्रस्य स्थावरकायवधेऽपि न्वितम् । कर्म न लगति, न प्रत्याख्यानभङ्ग इति । तदेवं स भवदभिप्रायेण विशिष्टसच्चोद्देशेनापि प्राणातिपातनिवृत्तौ कृतायामपर
पर्यायापन्नं प्राणिनं व्यापादयतो व्रतमङ्गो भवति, ततश्च न कस्यचित्सम्यग् व्रतपालनं स्यात् इति । एवमम्याख्यानमभूत. दोषोद्भावनं भवन्तो वदन्ति । यद्यपि भवद्भिर्वर्तमान कालविशेषणत्वेन किलायं भूतशब्द उपादीयतेऽसावपि व्यामोहायकेवलं भ्रान्तिरेवेयं, तथाहि-भूतशब्दोऽयमुपमानेऽपि वर्तते, तद्यथा देवलोकभूतं नगरमिदं, न देवलोक एक, तथाऽत्रापि त्रसभूतानां-त्रससदृशानामेव प्राणिनां प्राणातिपातनिवृत्तिः कृता स्यात् , न तु बसानामिति । अथवा तादर्थे भूतशब्दोऽयं, यथा शीतीभूतमुदकं शीतमित्यर्थः, एवं त्रसभृतास्त्रसत्वं प्राप्ताः, तथा च सति सशब्देनैव गतार्थत्वात्पौनरुक्यं स्यात् ।। अथैवमपि स्थिते भूतशब्दोपादानं क्रियते तनिरर्थकमतिप्रसङ्गः स्यात् । तदेवं निरस्ते भूतशब्दे सति उदक आह
सवायं उदए पेढालपुत्ते भयवं गोयम एवं वदासी-कयरे खलु ते आउसंतो गोयमा ! तुब्भे वयह तसा पाणा तसा अह अन्नहा ? सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-आउ. VJ संतो उदगा ! जे तुम्भे वयह तसभूता पाणा तसा ते वयं वदामो तसा पाणा, जे वयं वदामो
सप्तमाध्ययने सन्दाले भूत शब्दोपादानस्थ निरर्थक
॥ १३७ ॥
in Ed
o na
For Private & Personal Use Only
www.jainelibrary.org