SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ । अम्भाइक्खंति खलु ते समणे समणोवासए वा, जेहिं वि अन्नेहिं पाणेहिं भूतहिं जीवहिं सत्तेहिं संजमयंति, ताण वि ते अब्भाइक्खंति, कस्स णं तं हेउं ?। ___ व्याख्या-तेहि सविशेषणप्रत्याख्यानवादिनो यथावस्थितप्रत्याख्यानं ददतः साधून गृह्णतश्च श्रावकान् ' अभ्या- | ख्यान्ति' अभृतदोषोद्भावनतोऽभ्याख्यानं ददति । किश्चान्यत्-येषप्यन्येषु प्राणिषु भूतेषु जीवेषु सत्वेषु ये 'संयमयन्ति' संयम कुर्वन्ति, तद्यथा-ब्राह्मणो न मया हन्तव्य इत्युक्ते स यदा वर्णान्तरे तिर्यक्षु वा व्यवस्थितस्तदा तद्वधे ब्राह्मणवध आपद्यते, भृत शब्दाविशेषणात् , एवं ते भृतशब्दविशेषणवादिनोऽन्यान् ' अभ्याख्यान्ति' पयन्ति । 'कस्स णं तं हेउं' कस्माद्धेतोस्तदसद्भुतं दूषणं भवति ? यस्मात संसारिया खलु पाणा, तसा वि पाणा थावरत्ताए पञ्चायति थावरा वि पाणा तसत्ताए पच्चायंति, तसकायाओ विष्पमुच्चमाणा थावरकायंसि उववज्जति, थावरकायाओ विप्पमुच्चमाणा तसकायंसि उववजंति, तेसिं च णं तसकायंसि उववन्नाणं ठाणमेयं अघतं । [सू०६] व्याख्या-सांसारिकाः खलु प्राणाः परस्परं जातिसङ्क्रमणभाजो भवन्ति, यतस्त्रमाः प्राणाः स्थावरत्वेन प्रत्यायान्ति स्थावराश्च प्रसत्वेनेति, त्रसकायाश्च सर्वात्मना वसायुष्कं परित्यज्य स्थावरकाये तद्योग्यकर्मोपादानादुत्पद्यन्ते तथास्थावरकायाच्च तदायुष्कादिना कर्मणा विमुच्यमानास्त्रसकाये समुत्पद्यन्ते, तेषां च स्थावर[स] काये समुत्पन्नानां स्थान पमानास्त्रसकाये समस्यावरकाये तद्योग्यको पावरत्वेन प्रत्यायान्ति For Private &Personal use only Jan Education in ininelibrary.org
SR No.600140
Book TitleSuyagadanga Sutram Part-2
Original Sutra AuthorN/A
AuthorBuddhisagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1962
Total Pages342
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy