Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 305
________________ तसा पाणा ते तुब्भे वयह तसभूया पाणा, एते संति दुवे ठाणा तुल्ला एगट्ठा, किमाउसो! इमे भे ( भवतां ) सुप्पणीततराए भवति-तसभूता पाणा [तप्ता], इमे भे दुप्पणीततराए भवति-तसा पाणा [तसा], ततो एगमाउसो! पडिकोसह एवं अभिणंदह, अयंपि भेदे से णो णेयाउए भवति । व्याख्या-'सवाय 'मित्यादि, सद्वाचं सवादं वा उदक:-पेढालपुत्रो भगवन्तं गौतममेवमवादीत , तद्यथा-हे आयु. ज्मन् गौतम ! कतरान् प्राणिनो यूयं वदथ ? सा एव प्राणा:-प्राणिनस्त एव वसाः प्रागा:-उतान्यथेत्येवं पृष्टो भगवान् गौतमस्तमुदकं पेढालपुत्र एवमवादीत् आयुष्मन्नुदक! यान् प्राणिनो यूयं वदथ त्रसभूतात्र पत्वेनाविभूताः प्राणिनो, नातीताः नाप्येष्याः, किन्तु वर्तमानकाल एव त्रसाः प्राणा इति, तानेर वयं वदामस्त्रसा:-त्रसत्वं प्राप्तास्तत्कालवनि एवं त्रसाः प्राणाः 'जे वय' मित्यादि, यान् वयं वदामनमा एव प्राणास्त्रसाः प्राणास्तान् यूयमेवं वदथ-त्रसभूता एव प्राणाः, एवं च व्यवस्थिते किमायुष्मन् ? युष्माकमयं पक्षः सुष्ठु 'प्रणीततरो' युक्तियुक्तः प्रतिभासते ? तथा सा एवं प्राणास्त्रसाः इत्ययं तु पक्षो दुष्प्रणीततरो 'भवति' प्रतिभासते भवतां तद्यथा-त्रसभूताः प्राणास्त्रमाः, त्रसाः प्राणास्त्रसाः, कोऽयं भेदः ? एकार्थिका एते, एकार्थिकत्वेन भवतां कोऽयं व्यामोहो? येन शब्दभेदमात्रमाश्रित्य एकं पक्षमाक्रोशथ द्वितीयं त्वभिनन्दथ इति, तदयमपि तुल्येऽप्यर्थ सत्येकस्य पक्षस्याकोशनमपरस्याभिनन्दनमित्युपदेशाम्धुपगमो भवतां नो नैयायिको-नन्यायोपपन्नो भवति, उभयोरपि पक्षयोः समानत्वात् , केवलं सविशेषगपो भूतशब्दोपादानं मोहमावह नीति । पुनर्यदुक्तं माता Jain Education For PrivatePersonal Use Only |AMwEjainelibrary.org

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342