Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 303
________________ । अम्भाइक्खंति खलु ते समणे समणोवासए वा, जेहिं वि अन्नेहिं पाणेहिं भूतहिं जीवहिं सत्तेहिं संजमयंति, ताण वि ते अब्भाइक्खंति, कस्स णं तं हेउं ?। ___ व्याख्या-तेहि सविशेषणप्रत्याख्यानवादिनो यथावस्थितप्रत्याख्यानं ददतः साधून गृह्णतश्च श्रावकान् ' अभ्या- | ख्यान्ति' अभृतदोषोद्भावनतोऽभ्याख्यानं ददति । किश्चान्यत्-येषप्यन्येषु प्राणिषु भूतेषु जीवेषु सत्वेषु ये 'संयमयन्ति' संयम कुर्वन्ति, तद्यथा-ब्राह्मणो न मया हन्तव्य इत्युक्ते स यदा वर्णान्तरे तिर्यक्षु वा व्यवस्थितस्तदा तद्वधे ब्राह्मणवध आपद्यते, भृत शब्दाविशेषणात् , एवं ते भृतशब्दविशेषणवादिनोऽन्यान् ' अभ्याख्यान्ति' पयन्ति । 'कस्स णं तं हेउं' कस्माद्धेतोस्तदसद्भुतं दूषणं भवति ? यस्मात संसारिया खलु पाणा, तसा वि पाणा थावरत्ताए पञ्चायति थावरा वि पाणा तसत्ताए पच्चायंति, तसकायाओ विष्पमुच्चमाणा थावरकायंसि उववज्जति, थावरकायाओ विप्पमुच्चमाणा तसकायंसि उववजंति, तेसिं च णं तसकायंसि उववन्नाणं ठाणमेयं अघतं । [सू०६] व्याख्या-सांसारिकाः खलु प्राणाः परस्परं जातिसङ्क्रमणभाजो भवन्ति, यतस्त्रमाः प्राणाः स्थावरत्वेन प्रत्यायान्ति स्थावराश्च प्रसत्वेनेति, त्रसकायाश्च सर्वात्मना वसायुष्कं परित्यज्य स्थावरकाये तद्योग्यकर्मोपादानादुत्पद्यन्ते तथास्थावरकायाच्च तदायुष्कादिना कर्मणा विमुच्यमानास्त्रसकाये समुत्पद्यन्ते, तेषां च स्थावर[स] काये समुत्पन्नानां स्थान पमानास्त्रसकाये समस्यावरकाये तद्योग्यको पावरत्वेन प्रत्यायान्ति For Private &Personal use only Jan Education in ininelibrary.org

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342