________________
Jain Education Inte
सवायं उदए पेढालपुत्ते भयवं गोयमं एवं वयासी-आउसंतो गोयमा ! नत्थि णं से परियाए जन्नं समणोवासगस्स एगपाणातिवायविरए वि दंडे निखित्ते, कस्स णं तं हेउं ? |
व्याख्या - सद्वा [चं सवा]मुदकः पेढालपुत्रो भगवन्तं गौतम मेवमवादीत् तद्यथा - आयुष्मन् गौतम ! नास्त्यसौ कचित्पर्याय येन एकप्राणातिपातत्रिरतिविषये दण्डस्त्यक्तो भवति श्रमणोपासकस्य, एतावता श्रावक एकां प्राणातिपात"विषयांविरति ग्रहीतुं न शक्नोतीति भावः । कस्माद्धेतोः केन कारणेन १ । अथोदकः कारणं दर्शयति
'
संसारिया खलु पाणा, थावरा चि पाणा तसत्ताए पच्चायति, तसा वि पाणा थावरत्ताए पच्चायंति। व्याख्या - संमरणशीलाः परस्परं प्राणिनः, ततः स्थावराः सामान्येन त्रसतया प्रत्यायान्ति त्रमा अपि स्थावरतया प्रत्यायान्ति, तदेवं संसारिणां परस्परगमनं प्रदर्श्याधुना यत्परेण विवक्षितं तदा[विष्कुर्वन्ना]ह
थावर कायाओ विष्पमुच्चमाणा सवे तसकायंसि उनवजंति, तसकायाओ विष्पमुच्चमाणा सर्व्व थावरकायंसि उववजंति, तेसिं च णं थावरकायंसि उववन्नाणं ठाणमेयं घत्तं ।
व्याख्या—स्थावरकायाद्विप्रमुच्यमानाः स्थावरेभ्यो निर्गत्य सर्वेऽपि प्राणिनत्र सेषु समुत्पद्यन्ते, स्थावरशून्यं जगजातं तथा त्रसेभ्यो विप्रमुच्यमानाः सर्वेऽपि प्राणिनः स्थावरेषु समुत्पद्यन्ते, न कोऽपि त्रसो जगति लभ्यते, तेषां च त्रसानां सर्वेषां स्थावरकाये समुत्पन्नानां स्थानमेतद् घात्यं भवति, यतः श्रावकेण स्थावस्ववनिर्वृत्तिः कृता नास्ति, एतावता
For Private & Personal Use Only
w.jainelibrary.org