________________
-सूयगडाङ्ग सूत्रं
दीपिकान्वितम् ।
-॥ १४१ ॥
Jain Education In
स्थावरविनाशे स्थावरमध्ये उत्पन्नानां श्रसानामपि विनाशो जायते, एवं कृतत्र सवध प्रत्याख्यानस्य श्रावकस्य व्रतभङ्गः स्यात् । एवमुक्त्वा स्थिते उदके गौतमस्वाम्याह
सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी - तो खलु आउसो ! अस्माकं + वत्तव (ए)यातुचे अपवादेणं अस्थि णं से परियाए जेणं समणोवासगस्स सङ्घपाणेहिं सवभूपहिं सबजीवेहिं सबसतेहिं दंडे निखित्ते [भवइ], कस्स णं तं हेउं ? संसारिया खलु पाणा, तसा त्रिपाणा थावरत्ताए पच्चायंति, थावरा वि पाणा तसत्ताए पच्चायंति, ते तसकायाओ विष्पमुच्चमाणा सवे थावरकायंसि उववजंति, थावरकायाओ विप्पमुच्चमाणा सवे तसकायंसि उववज्जंति, तेसिं चणं तसकायंसि उन्नाणं ठाणमेयं अघत्तं, ते पाणावि वुच्चंति, ते तसा वि बुच्चंति, ते महाकाया [ते] चिरद्वितीया, ते 'बहुतरगा पाणा जेहिं समगोवासगस्त सुपञ्चकखायं भवति, ते अप्पतरगा पाणा जेहिं समणोवागस्स अपञ्चकखायं भवति, से महया तसकायाओ उवसंतस्स उचट्ठियस्स पडिविरयस्स, जन्नं तुभे वा अन्नो वा एवं वदह-नत्थि णं से[ केइ ] परियाए जंसि समणोत्रा सगस्स एगपाणा+ " अस्माकमित्येतन्मगधदेशे आगोपाळ ङ्गनाप्रसिद्धं संस्कृतमेवोच्चार्यते, तदिद्दापि तथैवोच्चारितमिति " वृचिकार मिश्राः ।
For Private & Personal Use Only
द्वितीये
श्रुत०
सप्तमा
ऽध्ययने
गौतम
स्वामिकुढ
मुदकं
प्रत्युतरम्
१४१ #
ww.jainelibrary.org