Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सेसदवियानामं उदगसाला होत्या। अणेगखंभसयसंनिविट्ठा पासादीया जाव पडिरूवा, तीसे णं । सेसदवियाए उदगसालाए उत्तरपुरच्छिमे दिसीभाए एत्थ णं हथिजामे नाम वणसंडे होत्था, IN किण्हे वण्णओ वणसंडस्स [सू०३] __व्याख्या-शेषद्रव्याभिधाना-गृहोपयुक्तशेषद्रव्येण कृता, एवंविधा 'उदकशाला' पानीयशाला 'तस्य' लेपस्य गाथापतेरासीत् ।
तस्सि च णं गिहपदेसंसि भयवं गोयमे विहरति, भगवं च णं अहे आरामंसि । अहे णं उदए पेढालपुत्ते[भगवं]पासावच्चिजे नियंठे मेतजे गोत्तेणं, जेणेव भगवं गोयमे तेणेव उवागच्छति, उवागच्छित्ता भयवं गोयमं एवं वयासी___ व्याख्या-सुगमैवेति । भगवान् श्रीगौतमः साधुभिः परिवृतस्तस्मिन् वनपण्डे स्थित आसीत् । स उदको मौतम| स्वामिसमीपं समागत्य भगवन्तमेवमवादी__आउसंतो गोयमा ! अत्थि खलु मे केइ पएसे पुच्छियवे, तं च मे आउसो! अहासुयं अहादरिसियं मे वियागरेज्जाहि सवायं । भयवं गोयमे उदयं पेढालपुत्तं एवं वयासी-अवियाई
Jain Education
For Prve & Personal Use Only
dharsanelibrary.org

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342