Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 299
________________ श्रमणोपासकमुपसम्पन्न-नियमायोत्थितमेवं प्रत्याख्यापयन्ति' प्रत्याख्यानं कारयन्ति-स्थूलेषु प्राणिषु 'दण्डं ' विनाश परित्यज्य प्राणातिपातनिवृत्ति कुर्वन्ति, एतावता स्थूलप्राणातिपातनिवृत्ति कुर्वन्ति, अन्यत्र राजाद्यभियोगेन यः प्राण्युपघातो न तत्र निवृत्तिरिति, राजाद्यभियोग विना स्थूलप्राणिवधनिवृत्तिः परमन्येषां स्थूलव्यतिरिक्तानां प्राणिनां वधानुमतिप्रत्ययो दोषः स्यात् । एतावता त्रसप्राणिवधनिवृत्तौ कृतायामन्येषां प्राणिनामनुमतिदोषो लगतीति भावः, इत्या कावानाह]कां वात्वा प्राह ['गाहावई' इत्यादि,] अस्य चार्थवत्तरताविर्भावयिष्यामः-अग्रे कथयिष्यामः । 'एवं ह 'मित्यादि, एवमेव त्रमप्राणिविशेष[ग] त्वेनापरत्र सभूतविशेषणरहितत्वेन प्रत्याख्यानं गृहनां श्रावकाणां दुष्प्रत्याख्यातं भवति, प्रत्याख्यानभङ्गसद्भावात् , प्रत्याख्यापयितामपि साधूनां दुष्टं प्रत्याख्यानदानं भवति, किमिति ? अत आह-एवं ते साधवः प्रत्याख्यानं कारयन्तः श्रावकाच प्रत्याख्यानं गृहन्तः स्वां प्रतिज्ञामति चरन्ति-अतिलयन्ति, एवं कुर्वतामेवं च कारयतां प्रत्याख्यानं भज्यते । 'कस्स गं तं हेउं' केन कारणेन प्रतिज्ञामति चरन्ति-प्रतिज्ञाभतो भवति ? उद(क)य उवाच संसारिया खलु पाणा, थावरा वि पाणा तसत्ताए पञ्चायंति, तसा वि पाणा थावरत्ताए पञ्चायति, थावरकायाओ विप्पमुच्चमाणा तसकायांस उववजति तसकायाओ विप्पमुच्चमाणा थावरकायंसि उववज्जति । तेसिं च णं थावरकायंसि उववन्नाणं ठाणमेयं धत्तं । [सू०४] STEP Jan Education intel l For Private & Personal Use Only

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342