Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
द्वितीय
भूयगडाग
सूत्रं दीपिकान्वितम् ।
व्याख्या-सांसारिकाः खलु 'प्राणा' जन्तवः स्थावराश्च पञ्चापि प्राणिनः सन्तोऽपि तथाविधकर्मोदयात्रसतया' I सत्वेन 'प्रत्यायान्ति ' उत्पद्यन्ते, तथा वसा अपि स्थावरतयोत्पद्यन्ते, एवं च परस्परममने व्यवस्थिते सत्यवश्यम्भावी प्रतिज्ञाविलोपस्तथाहि-नागरिको मया न हन्तव्य एवम्भूता प्रतिज्ञा येन गृहीता स यदा बहिरारामादौ व्यवस्थित नागरिक व्यापादयेत् किमेतावता तस्य न भवेत्प्रतिज्ञालोपः एवमत्रापि येन त्रसधनिवृत्तिः कुता स यदा तमेव वसं प्राणिनं स्थावरकायस्थितं व्यापादयेत् किं तस्य न भवेत्प्रतिज्ञाभङ्गः १ अपि तु भवत्येवेत्यर्थः । एवमपि स्थावरकाये समुत्पन्नानां त्रसानां यदि तथाभूतं किश्चिदसाधारणं लिङ्गं स्यात्ततस्ते त्रसाः स्थावरत्वेऽप्युत्पन्नाः शक्यन्ते परिहतं, न च तदस्तीत्येतद्दर्शयितुमाह-'थावरकायाओ' इत्यादि, स्थावरकायापविमुच्यमाना:-स्थावरकायायुषा विप्रमुक्तास्त(योग्यैश्च) अपरैः कर्मभिः सर्वात्मना त्रसकाये समुत्पद्यन्ते, तथा त्रसकायादपि सर्वात्मना विप्रमुच्यमानाः (तत्कर्मभिः) स्थावरकाये समुत्प. द्यन्ते, तत्र चोत्पन्नानां तथाभूतत्रसलिङ्गामावात्प्रतिज्ञालोप इत्येतत्सूत्रेण दर्शयति 'तेसिं च ण' मित्यादि, तेषां-त्रसानां स्थावरकाये समुत्पन्नानां गृहीतत्रमप्राणातिपातविरते. श्रावस्याप्यारम्भप्रवृतत्वेनैतत्वसा[स्थावरा ख्यं स्थानं घात्यं भवति, यतः स्थावरवधादनिवृत्तस्वसं स्थावरोत्पन्नं घातयति, एवं कृतत्रमप्रत्याख्यानस्य श्रावकस्य प्रतिज्ञापत्रः स्यात् । | एवं एहं पच्चक्खंताणं सुप्पञ्चक्खायं भवइ, एवं पहं पच्चक्खावेमाणाणं सुप्पच्चक्खावियं भवइ, एवं ते परं पच्चक्खावेमाणा नाइयरंति सयं पइन्नं ॥
श्रुत० सप्तमाज्यपने उदकोकप्रत्याख्यान
Prary
१३५
Jain Education
lbnel
For Pwee & Personal use only

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342