Book Title: Suyagadanga Sutram Part-2
Author(s): Buddhisagar Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 298
________________ स्वमहात सूत्र दीपिकान्वितम् । ॥१३४॥ आउसो! सोच्चा निसम्म जाणिस्सामो। सवायं उदए पेढालपुत्ते भगवं गोयमं एवं बयासी द्वितीये व्याख्या-आयुष्मन् गौतम ! 'अस्ति ' विद्यते मम कश्चित्प्रदेश:-प्रश्नः पृष्टव्यः, तत्र सन्देहात, तं च प्रदेश मम श्रुत यथाश्रुतं भवता यथा च भगवता सन्दर्शितं तथैव मम-'व्यागृणीहि' प्रतिपादय एवं पृष्टः, स चायं भगवान् संवाद सप्तमावा शोभनमारतीकं वा प्रश्नं पृष्टस्तमुदकं पेढालपुत्रमेवमवादीत्तद्यथा-अपि चायुष्मन्नुदक ! 'श्रुत्वा' भवदीयं प्रश्नं | ध्ययने निशम्य-चावधार्य च गुणदोषविचारणतः सम्यगई ज्ञास्ये । तदुच्यतां विश्रब्धं भवता स्वाभिप्रायः। सबादमुद(का)य: गौतमायो पेढालपुत्रो भगवन्तं गौतममेवमवादीत्तद्यथा दकेन कृतः ____ आउसो गोयमा ! अस्थि खल कुमारपुत्तिया नाम समणा निग्गंथा तुम्हाणं पवयणं पव प्रश्नः। यमाणा गाहावति समणोवासगं उवसंपन्नं एवं पञ्चक्खार्विति-णण्णत्थ अभिओएणं, गाहावतीं चोरग्गहणविमोक्खणताए तसेहिं पाणेहिं निहाय दंडं । एवं हूं पच्चक्खंताणं दुप्पञ्चक्खायं भवइ । एवं हूं पञ्चक्खावेमाणाणं दुप्पचक्खावियं भवड। एवं ते परं पच्चक्खावेमाणा अतियरंति सयं पतिण्णं, कस्स णं तं हेउं ?। व्याख्या-मो गौतम ! अस्तीति-विद्यन्ते सन्ति कुमारपुत्रा नाम निर्ग्रन्था युष्मदीयं प्रवचनं प्रवदन्तस्तद्यथा-गृहपति IN॥ १३४ ॥ Jain Education in For Private & Personal Use Only A w .jainelibrary.org

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342