________________
द्वितीय
भूयगडाग
सूत्रं दीपिकान्वितम् ।
व्याख्या-सांसारिकाः खलु 'प्राणा' जन्तवः स्थावराश्च पञ्चापि प्राणिनः सन्तोऽपि तथाविधकर्मोदयात्रसतया' I सत्वेन 'प्रत्यायान्ति ' उत्पद्यन्ते, तथा वसा अपि स्थावरतयोत्पद्यन्ते, एवं च परस्परममने व्यवस्थिते सत्यवश्यम्भावी प्रतिज्ञाविलोपस्तथाहि-नागरिको मया न हन्तव्य एवम्भूता प्रतिज्ञा येन गृहीता स यदा बहिरारामादौ व्यवस्थित नागरिक व्यापादयेत् किमेतावता तस्य न भवेत्प्रतिज्ञालोपः एवमत्रापि येन त्रसधनिवृत्तिः कुता स यदा तमेव वसं प्राणिनं स्थावरकायस्थितं व्यापादयेत् किं तस्य न भवेत्प्रतिज्ञाभङ्गः १ अपि तु भवत्येवेत्यर्थः । एवमपि स्थावरकाये समुत्पन्नानां त्रसानां यदि तथाभूतं किश्चिदसाधारणं लिङ्गं स्यात्ततस्ते त्रसाः स्थावरत्वेऽप्युत्पन्नाः शक्यन्ते परिहतं, न च तदस्तीत्येतद्दर्शयितुमाह-'थावरकायाओ' इत्यादि, स्थावरकायापविमुच्यमाना:-स्थावरकायायुषा विप्रमुक्तास्त(योग्यैश्च) अपरैः कर्मभिः सर्वात्मना त्रसकाये समुत्पद्यन्ते, तथा त्रसकायादपि सर्वात्मना विप्रमुच्यमानाः (तत्कर्मभिः) स्थावरकाये समुत्प. द्यन्ते, तत्र चोत्पन्नानां तथाभूतत्रसलिङ्गामावात्प्रतिज्ञालोप इत्येतत्सूत्रेण दर्शयति 'तेसिं च ण' मित्यादि, तेषां-त्रसानां स्थावरकाये समुत्पन्नानां गृहीतत्रमप्राणातिपातविरते. श्रावस्याप्यारम्भप्रवृतत्वेनैतत्वसा[स्थावरा ख्यं स्थानं घात्यं भवति, यतः स्थावरवधादनिवृत्तस्वसं स्थावरोत्पन्नं घातयति, एवं कृतत्रमप्रत्याख्यानस्य श्रावकस्य प्रतिज्ञापत्रः स्यात् । | एवं एहं पच्चक्खंताणं सुप्पञ्चक्खायं भवइ, एवं पहं पच्चक्खावेमाणाणं सुप्पच्चक्खावियं भवइ, एवं ते परं पच्चक्खावेमाणा नाइयरंति सयं पइन्नं ॥
श्रुत० सप्तमाज्यपने उदकोकप्रत्याख्यान
Prary
१३५
Jain Education
lbnel
For Pwee & Personal use only